Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1199
________________ ममगारधर्मामृतषिणो टी० श्रु.२ व ६ कमलादिदेवोना चरित्रवर्णनम् ८३९ _____टीका-'छटोवि' इत्यादि पष्ठोऽपि वर्ग: पञ्चमवर्गसदृशः । नवरम्-एता वान् विशेष -अत्र महाकालादीनाम् उत्तरीयाणामिन्द्राणामयमहिप्यः । एताः सर्वाः पूर्वभवे साकेवनगरे उत्तरकुख्याने पार्श्वप्रभुसमीपे प्राजिताः मातरः पितरो दुहितरः सदृशनामकाः । शेप तदेन सर्व वाच्यम् ।। मू० ११ ॥ इति धर्फकथाना पप्ठो वर्गः समाप्तः ॥ ६ ॥ -:षष्ठवर्ग प्रारम:'छट्टो वि वग्गो पचमवग्गसरिसो' इत्यादि । टीकार्य -(छटो वि वग्गो पचमवग्गसरिसो, णवर महाकालादीण उत्तरिल्लाण इदाण अग्गमहिसीओ पुन्वभवे सागेयनयरे उत्तरकुरुड जाणे माया पिया धृया सरिसणामया सेस त चेव ११) छठा वर्ग भी पचमवर्ग के जैसे ही है। परन्तु इसमें जो उसकी अपेक्षा विशेषता है -वह इस प्रकार है-इस अध्ययन में उत्तर दिशा के इन्द्र महाकाल आदिकों की अग्रमहिषियों का वर्णन है। ये सब अग्रमहिपिया पूर्वभव में साकेत नगर (अयोध्या) में उत्तर कुरु नामके उद्यान में पार्थप्रभु के समीप प्रव्रजित हुई है। माता पिता एव पुत्रिया ये सब एक जैसा नामवाले हैं। बाकी का इनके विषय का समस्त कथन कालीदेवी के वर्णन जैसा जानना चाहिये। -:पाठवर्ग समाप्त: છઠ્ઠો વર્ગ પ્રારભ – 'छटो वि वग्गो पचम वसरिसो' इत्यादि(छट्ठो विवग्गो पचमवग्गसरिसो, णवर महाकालादीण उत्तरिल्लाण इदाणं अग्गमहिसीभी पुन्वभवे सागेय नयरे उत्तरकुरु उजाणे मायापिया या सरिस णामया सेस व चेव ११) છઠ્ઠો વર્ગ પણ પાચમા વર્ગના જેવું જ છે પરંતુ આમા જે તેના કરતા વિશેષતા છે, તે એ પ્રમાણે છે કે આ અધ્યયનમાં ઉત્તર દિશાના ઈન્દ્ર મહાકાલ વગેરેની અગમહિષીઓ (પટરાણીએ) નું વર્ણન છે આ બધી અગ્રમહિષીઓ પૂર્વભવમાં સાકેત નગરમાં ઉત્તમુરૂ નામના ઉથાનમાં પાર્શ્વ પ્રભુની પાસે પ્રવૃજિત થઈ છે માતાપિતા અને પુત્રીઓ બધા એક સરખા નામવાળા છે એમના વિષેનુ બાકીનું બધુ કથન કાલી દેવીના વર્ણન જેવું જાણવું જોઈએ છો વર્ગ સમાસ,

Loading...

Page Navigation
1 ... 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222