Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 01
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi
View full book text
________________
वि० पू० ४०० वर्षे ]
[ भगवान् पार्श्वनाथ की परम्परा का इतिहास
महाजनसंघ उपकेशश और प्रोसवाल जाति के उत्पति विषयक
ऐतिहासिक प्रमाणा १-विक्रमकी बारहवीं शताब्दी से आज पर्यन्तके प्रमाण देने की आवश्यकता ही नहीं है । कारण, इस समय के तो सैंकड़ों प्रमाण उपलब्ध ही हैं। खास तौर तो इस समय पूर्व के प्रमाण उपस्थित करने की आवश्यकता है जिसके लिए ही यह मेरा प्रयत्न है।
पुनीत तीर्थश्रीशत्रुजय के पन्द्रहवें उद्धारक स्वनामधन्य श्रेष्टिवर्थ समरसिंह हुए हैं आपके पूर्वज श्रेष्टि वेसट का वर्णन 'नाभिनन्दन जिनोद्धार' नामक ग्रन्थ में किया है । यह एक ऐतिहासिक ग्रंथ है जिसके पढ़ने से पाठक स्वयं जान सकेंगे कि विक्रम की ग्यारहवीं शताब्दी के आस-पास में उपकेशपुर उपकेशवंश एवं उपकेशगच्छ किस परिस्थिति में था । जैसा किअस्ति स्वस्तिचव्व ( कव) द् भूमेर्मरुदेशस्य भूषणम् । निसर्गसर्गसुभगमुपकेशपुरं वरम् ॥ सागा यत्र सदारामा अदारा मुनिसत्तमाः। विद्यन्ते न पुनः कोऽपि तादृक् पौरेषु दृश्यते ॥ यत्र रामागतिं हंसा रामा वीक्ष्य च तद्गतिम् । विनोपदेशमन्योन्यं ताँ कुर्वन्ति सुशिक्षिताम् ॥ सरसीषु सरोजानि विकचानि सदाऽभवन् । यत्र दीपमणिज्योतिर्वस्तरात्रितमस्त्वतः ॥ निशासु गतभत णाँ गृहजालेषु सुभ्रुवाम् । प्राप्ताश्चन्द्रकराः कामक्षिप्ता रूप्या शरा इव ।। यत्रास्ते वीरनिर्वाणात्सप्तत्या वत्सरैर्गतैः । श्रीमद्रत्नप्रभाचायः स्थापितं वीरमन्दिरम् ।। तदादि निश्चलासीनो यत्राख्याति जिनेश्वरः । श्री रत्नप्रभसूरीणाँ प्रतिष्ठाऽतिशयं जने ॥ यत्र कृष्णागर द्धतधूमश्यामलितत्विषा । सदैव प्रियते तस्मानभसा श्यामलं वपु । मृदङ्गध्वनिमाकण्य मेघगर्जित विभ्रमात् । मयूरा कुर्वते नृत्यं यत्र प्रेक्षणकक्षणे ॥ प्रतिवर्ष पुरस्यान्तर्यत्र स्वर्णमयो रथः । पौराणाँ पाप मुच्छेत्तुं मिव भ्रमति सर्वतः ॥ यत्रास्ते विदग्धा नाम वापी वा (चा) पीनविभ्रमा। निम्नाऽधोऽधोगामिनीभियोऽसौ सोपानपंक्तिभिः । यस्याँ यैः कौतुकी लोकः, कृत कुङ्कम हस्तकः । सोपानर्यात्यधोभागं, न नियति स तैः पुनः ॥ तत्पुरःप्रभावो वंश, ऊकेशाभिध उन्नतः । सुपर्वा सरलः, किन्तु, नान्तः शून्योऽस्ति यः क्वचित् ॥ तत्राऽष्टादश गोत्राणि, पात्राणीच समन्ततः । विभान्ति तेषु विख्यातं, श्रेष्टिगोत्रं पृथुस्थिति ।। तत्र गोत्रेऽभवद् भूरि भाग्यसम्पन्न वैभवः । श्रेष्ठी वेसट इत्याख्याविख्यातः क्षितिमंडले ॥ य द्दल धन संतान, निचितप्यथिवेश्मगु । तत्रामा (तत्याग।) दिव दारिद्रय, त्वरितंदूरखा बजत् ।। कीयां यस्य प्रसर्पन्त्या, शुभ्रया भुवने विधुम् । विनाऽपि कौमुदोलासः समाजयत शाश्वतः ॥ यस्माः सोमोऽपि सोमोऽपि, न साम्यं समपेयिवान् । ऐश्वयेणाऽनुतरेण, सौम्यत्वेन नवेन च ॥ ऋद्धया समृद्धया येन, धनदेवेन (नेव)व(शी) लितम् । लेभे नतु कुबेरत्वं, न पिशाचकिता:पि च ॥ कोऽप्याऽपूर्वस्तग्दुणानाँ स्वभावः प्रभवत्यंपम् । मनोऽन्य गुण सम्बद्धं, मोचयन्त्यपि विक्षिवाः ॥ १५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org