Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका सू. ११ दक्षिणार्थ भरतवर्ष निरूपणम्
तु क्वचिच्छुभाः क्वचिच्चाशुभाः । इत्थं चात्र सूत्रत्रयमवसर्पिण्यास्तृतीयारकान्तादारभ्य वर्षशतन्यून दुष्पमारकपर्यन्तो यो मिश्रकालस्तदपेक्षया बोध्यम् न तु एकान्ताशुभषठार कालापेक्षम्, तत्र विरोधस्यावार्यमाणत्वादिति सर्व समञ्जसम् ।
अथ दक्षिणार्द्ध भरतोद्भवमनुष्यस्वरूपं पृच्छति 'दाहिणभरणं भंते ? वासे मया केरिस आयारभाव पडोयारे पण्णत्ते' हे भदन्त ! दक्षिणार्द्ध भरते खलु वर्षे मनुजानां मनुष्याणां कीदृशकः किं स्वरूपः आकारभावप्रत्यवतारः
स्वरूपप
प्रादुर्भावः प्रज्ञप्तः ! इति गौतमेन पृष्टो भगवानाह - 'गोयमा' हे गौतम ! तेणं मणुया' ते खलु मनुजाः मानवाः 'बहुसंघयणा' बहुसंहनना :- बहूनि अनेकानि वज्र - ऋषभनाराचादीनि संहनानि - शरीरदाढर्य सम्पादकास्थिसमूहरूपाणि येषां ते तथा । तथा 'बहुसंठाणा' बहुसंस्थाना: बहूनि प्रचूराणि संस्थानानि - चमचतुरस्रादि लक्षणशरीराकृतिविशेषा येषां ते तथा, 'बहुउच्च तपज्जवा' बहूच्चत्वपर्यवाः बहवः अनेकविधा उच्चत्वपर्यवाः उच्चत्वस्य शरीरोन्नतत्वस्य पर्यवाः पञ्चधनुः शतहस्तप्रमाणादिकाः दोनों का भी आधारभूत होता है । जब एकान्त शुभ काल होता है तब उसमें जितने भी क्षेत्र है वे सब शुभरूप ही होते हैं एकान्त अशुभकाल में सब ही अशुभरूप ही होते हैं एवं शुभाशुभ मिश्रकाल में कहीं पर शुभता रहती है और कहीं पर अशुभता रहती है । इस तरह सूत्रत्रय अवसर्पिणी के तृतीय आरक के अन्त से लेकर वर्ष शतन्यून दुष्षम आरक पर्यन्त जो मिश्र काल है उसकी अपेक्षा से कहे गये हैं । एकान्त अशुभ आरकरूप षष्ठ काल की अपेक्षा से नहींक्योंकि वहा पर इस प्रकार के कथन में विरोध का आना अनिवार्य है
दक्षिण भारत में उत्पन्न हुए मनुष्यों का कथन ---
'दाहिणभरणं भंते ! मणुयाणं केरिसए आयारभाव पडोयारे पण्णत्ते'
७३
इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है - हे भदन्त ! दक्षिणार्द्ध भारत में रहनेवाले मनुष्यों का आकारभाव प्रव्यवतार - स्वरूप कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं"गोमा ! तेणं मणुया बहुसंघयणा, बहुसंठाणा, बहु उच्वत्तपज्जवा " हे गौतम! दक्षिणार्धभरत में रहनेवाले मनुष्य अनेक वज्रऋषभनाराच आदि संहनन वाले होते हैं, अनेक समचतुरस्र आदि संस्थानवाले होते हैं, अनेक प्रकार की ५०० धनुष आदि रूप शारीरिक उच्चतावाले होते અને કયાંક અશુભતા રહે છે. આ પ્રમાણે સૂત્રત્રય અવસર્પિણીના તૃતીય આરકના અંતથી માંડીને વર્ષાંશતન્યૂન ક્રુષ્ણમ આરકાન્ત જે મિશ્રકાળ છે તેની અપેક્ષાએ કહેવામાં આવેલ છે. એકાન્ત અશુભ આરક રૂપ ષષ્ઠ કાલની અપેક્ષાએ કહેવામાં આવેલ નથી. કેમકે ત્યાં આ જાતના કથનમાં વિરાધની સ્થિતિ ઉત્પન્ન થવી અનિવાર્ય જ છે.
દક્ષિણાય ભરતમાં ઉત્પન્ન થયેલા મનુષ્યોના સ્વરૂપનું કથન—
"दाहिणभरहेण भंते ! वासे मनुयाणं केरिसए आयारभाव पडोयारे पण्णत्ते" આ સૂત્ર વડે ગૌતમે પ્રભુને એવી રીતે પ્રશ્ન કર્યો કે હે ભદન્ત ! દક્ષિણાદ્ધ ભરતમાં रहेनारा भाणुसोना आर ला प्रत्यषतार - स्व३५ - देवां छे, भवाणमां प्रभु हे छे ! 'गोयमा तूण मणुया बहुसंध्यणा बहुसंठाणा बहु उच्चत्तपज़वा हे गौतम् ! दक्षिणाद्ध भरतभां રહેનારા મનુષ્ય અનેક વજા ઋષભ નારાચ વગેરે સહુનનવાળા હેાય છે. અનેક સમચતુરસ
१०
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર