Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचितं
[द्वितीयः वचोभिर्विविधैरेवं प्रोक्तैः पित्रातिरागतः । नाभ्यमन्यत वीवाहं स कुमारः कुमारवत् ॥ ३३ ॥ एवं मात्रादिभिर्लोकबन्धुभिस्स निवेदितः। नाङ्गीचकार वीवाहं शीलव्रतधृतिर्यतः ॥ ३४॥ लक्ष्मी यशः प्रतापं च माहात्म्यं चाप्यरोगताम् । नरःप्रामोति शीलस्य प्रभावाद्वाञ्छितं यथा॥ शीलप्रभावतो हेला सकलात्र टलेगुवि । उत्पद्येत सदा सौख्यं दुःखमात्रं कदापि न ॥ ३६॥ पालयेदालं शीलं यो नरः शीलपालकः। वशीभवन्ति तस्याशु देवाः सर्वे च मानवाः ॥ ३७॥ अनेके सन्ति दातारो ऽनेके सत्पुरुषा अपि । तपस्विनोऽप्यनेके च न कश्चित् शीलपालकः॥ तपस्विनो महान्तोऽत्र लोके द्वैपायनादयः । श्रूयन्ते तेऽपि च भ्रष्टाः शीलतः कीलिता इव ॥ दानतस्तपसोऽप्युग्रात् भावनायाश्च धर्मतः । ज्ञात्वा मुदुष्करं शीलं यतध्वं तत्र पण्डिताः ॥४०॥ ब्रह्मचर्यव्र सम्यक पालिते पालितानि यत् । शेषव्रतानि चत्वारि महान्ति यतिनामपि ॥ महाव्रतानि पञ्चैव पालनीयानि यत्नतः । स्वर्गापवर्गसौख्यानां दायकानि यतः किल ॥४२॥ चारित्र हणात्ताने पालयेर्मुसुक्षवः । मनोवाकायशुद्धया विनातीचारसंचरम् ॥ ४३॥ विचिन्त्येति च निश्चित्य स्वचित्ते शीलपालनम । अङ्गीचकार चारित्रग्रहणं स कुमारकः॥४४॥ पित्रोरग्रे वीतिः विनयात्समुदैकदा। यद्याज्ञा भवतोम स्याद् गृह्णीयां चरणं तदा ॥४५॥ पुत्ररत्न किमीदृक्षमिदं वदसि कद्वद । बाल्ये वयसि चारित्रग्रहणं युज्यते कथम् ॥ ४६ ॥ दुःखरक्ष्योदिता दीक्षा मुमुक्षूणां जिनेश्वरैः। सा ग्राह्या वार्धके प्रान्ते भुक्तभोगैर्नृभिः खलु ॥ आत्पपासादयो यस्यां द्वाविंशति परीषहाः। यादृशैस्तादृशैः पुंभिस्सहनीया न दुस्सहाः ॥४८॥ क्षमः सोडं कथं त्वं तान् कथं तांश्च सहिपसि । बाललीलाकलाशीली यतः कोमलपुद्गलः ॥ अभुक्तभोगसंभोग कन्दर्पो दर्पतो नरम् । दुष्करे रक्षितुं शीलं यौवने व्यथते तराम् ॥५०॥ अतो भोगान् नरै ग्यान् नरयोग्यान् सुरेप्सितान्। विलासिन्या सहाजस्रं विलसालससत्कलम् ॥ सुकृतोपार्जिताः प्राप्ता इमा लक्ष्म्यो मनीषिताः। अनेके सेवका एते तत्कालाज्ञाविधायकाः ॥ सप्तभूममिमं दिव्यं मन्दिरं स्वगृहोपमम् । भाण्डागारमिदं सर्व धान्यागाराण्यमूनि च ॥५३॥ सर्वाण्येतानि विद्यन्ते तव पुत्रोत्तमालये। एतदर्थे पुमांसोऽन्ये क्लिश्यन्तो नाप्नुवंति हि॥५४॥ धनोपार्जनचिन्तापि कश्चनापि निवारकः । शरीरे रोगचिन्तापि नास्ति पुण्यात्पुराकृतात् ॥ इमे हि विविधा अश्वा इमे उष्ट्रा इमे रथाः। बलवन्तो बलीव इमे सन्ति पुरस्तव ॥५६॥
३३-स कुमार वासकुमारो वीवाहं नाभ्यमन्यत । किंवत् ? कुमारवत्-स्वामि कार्तिकेयवत् । स्वामिकार्तिकेयो हिन परिणीतवान् इति प्रसिद्धिः । अथवा कुमारवत् बालकवत् ; यथा बालको हठात् सदसदपि किश्चिद्वस्तु स्वस्य हितमहितं वा मनीषितमेव मन्यते न तदन्यदिति । तथा वासकुमारोऽपि स्वस्थानीप्सितमहितं संसारिणामीप्सितं हितं वीवाहं न मन्यत इत्यर्थः ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 140