________________
श्रीवल्लभोपाध्यायविरचितं
[द्वितीयः वचोभिर्विविधैरेवं प्रोक्तैः पित्रातिरागतः । नाभ्यमन्यत वीवाहं स कुमारः कुमारवत् ॥ ३३ ॥ एवं मात्रादिभिर्लोकबन्धुभिस्स निवेदितः। नाङ्गीचकार वीवाहं शीलव्रतधृतिर्यतः ॥ ३४॥ लक्ष्मी यशः प्रतापं च माहात्म्यं चाप्यरोगताम् । नरःप्रामोति शीलस्य प्रभावाद्वाञ्छितं यथा॥ शीलप्रभावतो हेला सकलात्र टलेगुवि । उत्पद्येत सदा सौख्यं दुःखमात्रं कदापि न ॥ ३६॥ पालयेदालं शीलं यो नरः शीलपालकः। वशीभवन्ति तस्याशु देवाः सर्वे च मानवाः ॥ ३७॥ अनेके सन्ति दातारो ऽनेके सत्पुरुषा अपि । तपस्विनोऽप्यनेके च न कश्चित् शीलपालकः॥ तपस्विनो महान्तोऽत्र लोके द्वैपायनादयः । श्रूयन्ते तेऽपि च भ्रष्टाः शीलतः कीलिता इव ॥ दानतस्तपसोऽप्युग्रात् भावनायाश्च धर्मतः । ज्ञात्वा मुदुष्करं शीलं यतध्वं तत्र पण्डिताः ॥४०॥ ब्रह्मचर्यव्र सम्यक पालिते पालितानि यत् । शेषव्रतानि चत्वारि महान्ति यतिनामपि ॥ महाव्रतानि पञ्चैव पालनीयानि यत्नतः । स्वर्गापवर्गसौख्यानां दायकानि यतः किल ॥४२॥ चारित्र हणात्ताने पालयेर्मुसुक्षवः । मनोवाकायशुद्धया विनातीचारसंचरम् ॥ ४३॥ विचिन्त्येति च निश्चित्य स्वचित्ते शीलपालनम । अङ्गीचकार चारित्रग्रहणं स कुमारकः॥४४॥ पित्रोरग्रे वीतिः विनयात्समुदैकदा। यद्याज्ञा भवतोम स्याद् गृह्णीयां चरणं तदा ॥४५॥ पुत्ररत्न किमीदृक्षमिदं वदसि कद्वद । बाल्ये वयसि चारित्रग्रहणं युज्यते कथम् ॥ ४६ ॥ दुःखरक्ष्योदिता दीक्षा मुमुक्षूणां जिनेश्वरैः। सा ग्राह्या वार्धके प्रान्ते भुक्तभोगैर्नृभिः खलु ॥ आत्पपासादयो यस्यां द्वाविंशति परीषहाः। यादृशैस्तादृशैः पुंभिस्सहनीया न दुस्सहाः ॥४८॥ क्षमः सोडं कथं त्वं तान् कथं तांश्च सहिपसि । बाललीलाकलाशीली यतः कोमलपुद्गलः ॥ अभुक्तभोगसंभोग कन्दर्पो दर्पतो नरम् । दुष्करे रक्षितुं शीलं यौवने व्यथते तराम् ॥५०॥ अतो भोगान् नरै ग्यान् नरयोग्यान् सुरेप्सितान्। विलासिन्या सहाजस्रं विलसालससत्कलम् ॥ सुकृतोपार्जिताः प्राप्ता इमा लक्ष्म्यो मनीषिताः। अनेके सेवका एते तत्कालाज्ञाविधायकाः ॥ सप्तभूममिमं दिव्यं मन्दिरं स्वगृहोपमम् । भाण्डागारमिदं सर्व धान्यागाराण्यमूनि च ॥५३॥ सर्वाण्येतानि विद्यन्ते तव पुत्रोत्तमालये। एतदर्थे पुमांसोऽन्ये क्लिश्यन्तो नाप्नुवंति हि॥५४॥ धनोपार्जनचिन्तापि कश्चनापि निवारकः । शरीरे रोगचिन्तापि नास्ति पुण्यात्पुराकृतात् ॥ इमे हि विविधा अश्वा इमे उष्ट्रा इमे रथाः। बलवन्तो बलीव इमे सन्ति पुरस्तव ॥५६॥
३३-स कुमार वासकुमारो वीवाहं नाभ्यमन्यत । किंवत् ? कुमारवत्-स्वामि कार्तिकेयवत् । स्वामिकार्तिकेयो हिन परिणीतवान् इति प्रसिद्धिः । अथवा कुमारवत् बालकवत् ; यथा बालको हठात् सदसदपि किश्चिद्वस्तु स्वस्य हितमहितं वा मनीषितमेव मन्यते न तदन्यदिति । तथा वासकुमारोऽपि स्वस्थानीप्सितमहितं संसारिणामीप्सितं हितं वीवाहं न मन्यत इत्यर्थः ।