________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् खलूरिकायां त्वं पुत्र तेषामक पराग्भ्रमः । रमस्व खुरली कुर्वन् सवयः सखिभिः सह ॥५७॥ पश्यन्तस्त्वां तदा लोकास्त्वदालोकनलोचनाः। कोऽयं राजकुमारोऽयं भणिष्यन्ति भियोन्विति। इति प्रेमवचोऽवोचत् पिता पुत्रं तथापि हि । न व्यरंसीत्स चारिमारित्रैककृतिर्यतः ॥१९॥ इत्यादेवचनैः पुत्र प्रतिबोधयितुं पिता । करग्रहे क्षमा नाभूदक्षोऽपीन्दुरिवाम्बुजम् ॥ ६॥ दृढधर्मा प्रियधर्मानन्तशब्दद्वयीति यत् । सिद्धा व्याकरणे शद्वादर्थाचास्मिन् शिशौ स्थिता ॥ जगदुः कवयो लोका नागराः इति सुनृतम् । दृढधर्मा पुमानेष प्रियधर्मा तथा तदा ॥१२॥ प्रोक्तः संसारसौख्यार्थमिति पित्रादिभिर्जनैः। संसारं त्यक्तुकामः स नाभ्यमन्यत तद्वचः॥ एवं च पितरौ ज्ञात्वा चारित्रग्रहणे दृढम् । चेतः पुत्रस्य तच्चेतःप्रीतये वदतामिति ॥ ६४ ॥ चारित्रग्रहणे पित्रोरनुज्ञास्ति तवाधुना । सगौत्रादिपरीवारएक्तयोराल्योरथ ॥६५॥ अददातामथैवं तौ शिक्षा गद्गदया गिरा । दीक्षामादाय पुत्र त्वं साध्वाचारान् समाचरेः॥६६॥ भणेथाः प्रवणीभूय ग्रन्थान् व्याकरणादिकान् । सिद्धान्तान् ज्यातिषग्रन्थान् तर्कग्रन्यांश्च भूयसः॥ विनयेः प्रणयेः पीतो निर्णयेः पुत्र चेतसा । गुरोः पृष्ठं परैः प्रोक्तं सूनृतं वेति वानृतम् ॥१८॥ स्मरेग्रन्थान् पुराधीतान् सूत्रतश्च तथार्थतः। विस्मृतं स्मारयेरन्यान् पठितं पाठयेः सुत ॥ पञ्चेन्द्रियाणि संयम्य नियम्य विषयान् पुनः । संयम पालयेः पुत्र स्वकीयसुखहेतवे ॥७॥ गोपयित्वा प्रवर्तेयाः सर्वथेन्द्रियपञ्चकम् । पुत्र कूर्म इव ग्रीवाचतुश्चरणपञ्चकम् ॥ ७१ ॥ भवेनिरुपलेपस्त्वं कर्मलेपेन सर्वदा । पयःकर्दमलेपेन पद्मपत्रमिवाङ्गज ॥७२॥ ग्रामद्रकुलादीनि नालम्बेथाः कदापि हि । स्तम्भादीनि त्वमाकाशमिव लोकप्रकाशक ॥ सौम्यलेश्यां दधीथास्त्वं चन्द्रमा इव सर्वदा। आदित्य इव तेजस्वी स्यास्तपस्तेजसाजसा ॥ उत्पन्ने मुखदुःखादौ समचित्तो भवे भवेः। वयंगांभीर्यसंयुक्तः समुद्र इव सर्वदा ॥ ७५ ॥
५७-हे पुत्र ! खलूरिकायां चउगान इति भाषाप्रसिद्धायां श्रमसाधनाभूमौ तेषामश्वादीनामा पराग्भ्रमे 'उरहापरहा फेरवानइ विषई' इति भाषाप्रसिद्धे खुरली अभ्यासं कुर्वन् रमस्व ।
५८-तदा खलूरिकायां अश्वादीनां अर्वापराग् भ्रमणाभ्यासकाले लोकास्त्वां पश्यन्तो नु वितर्के इति मिथो भणिष्यन्ति । इतीति किम् ? एकः कथयति-कोऽयम् ? अपर माह-राजकुमारोऽयम् ।
६८-भो पुत्र ! गुरोः विनयेः विनयं कुर्या इत्यर्थ । भो पुत्र ! प्रणयेः कथयरित्यर्थः । भो पुत्र ! पैररन्यैर्गच्छवासिभिः साधुभिः परगच्छवासिभिः साधुभिः अन्यतीर्थभिः प्रतिबादिभिर्वा प्रोक्तं कथितं सूनृतं सत्यं वा अनृतमसत्यं वा इति निर्णयेः निर्णयं कुर्या इत्यर्थः । कथं भूतस्त्वं ? चेतसा प्रतिः ।
२