Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 12
________________ लगेः ] विजयदेवसूरि-माहात्म्यम् , धर्मात्पाति नरो राज्यं छत्रं शिरसि सन्धरन् । पापात्तस्य भवेद्दासो धावंस्तद्वाजिनः पुरः ॥ , संपद्यन्ते मदोन्मत्ता हस्तिनश्च महाहयाः । धर्मात्पापाच्च जायन्ते तद्रजोहारिणो नराः ॥ १५ धर्मानानि भूयांसि सेवकांश्च सुखावहान् । नरा मन्दिरमध्यस्था लभन्ते खेदवर्जिताः ॥ १६ देशान्तरे भ्रमन्तोऽपि न लभन्ते धनांशकम् । पुरुषाः पौरुषं भूरि कुर्वन्तः पापतः सदा ॥ १७ धर्मादेवो नरश्चैव जायते रोगवर्जितः । पापात्तिर्यङ्ग सदा दुःखी नरके शोकसंयुतः ॥ १८ ॥ anant a fire हत्वा कर्माष्टकं तथा । अपवर्गमेवाप्नोति मानवो निरुपद्रवः ॥ १९ ॥ इति चेतसि निश्चित्य धर्माधर्मफलद्वयम् । परित्यज्याशुभं पापं कुर्या धर्मं शुभं सदा ॥ २० ॥ दानं शीलं तपश्चैव भावना च भवापही । मुख्या धर्मस्य चत्वारः प्रकारास्तीर्थकृन्मताः ॥२१ कुर्यामेतान् विशेषेण विशेषसुखदायकान् । यथा लभेय सत्सर्गापवर्गानन्दसम्पदः ॥ २२ ॥ दानं ददेय सानन्दो बहुधर्षिभ्य आदरात् । पालयेयं सदा शीलं सुशीलो लीलयान्वितः ॥ व्यपोहति कृतं पापं दुर्गतिं यच्च लुम्पति । ददाति सम्पदः सर्वा विदध्यां तत्तपोऽप्यहम् ||२४|| कुर्वतस्त्रिविधं धर्ममिममर्हत्प्ररूपितम् । भावयेयमिमे धन्या नरा इति च चेतसि ॥ २५ ॥ विचिन्त्येत्यात्मनश्च तदा वासकुमारकः । नाभ्यमन्यत कन्याया विवाहं विषयी न यत् ॥ २६ ॥ वैराग्यरङ्गमापन्नस्तन्नटो धर्मताण्डवम् । चिकीर्षुः पूर्वतो दानपूर्व व्यधात्तदा ॥२७॥ अथ पुत्रं पिता प्राह- पुत्रास्मत्प्रीतिहेतवे । विधेहि सन्ततेर्वृद्धयै कन्यावीवाहमुत्सवान् ||२८|| सन्ततिः परमो धर्मो गृहस्थानां विशेषतः । यतस्सा कथिता पूर्वः पूर्वेषां पावनक्षमा ||२९|| त्रयोविंशतिर र्हन्तः परिणीतवरस्त्रियः । संजातानेकपुत्राश्च मान्ते प्रापुः शिवश्रियम् ॥ ३० ॥ वर्धमानजिनः पूर्व विजहारतरां निशि । प्रागदीक्षितसच्छिष्यः शिष्यसन्ततिहेतवे ॥ ३१ ॥ एवं त्वमपि पुण्यात्मन् परिणीय वरस्त्रियम् । भुंक्ष्व भोगान् नृणां योग्यान् ततोनु त्वं परित्रजेः ॥ २३- ददि दाने भ्वादिरात्मनेपदी विधिनिमन्त्रणेति लिङि उत्तमपुरुषैकवचनम् । ददीयेति पाठे डुदाञ् दाने अदादौ जुहोत्यादिरुभयपदी तत आत्मने पदे लिङि उत्तमपुरुषैकवचनम् । २७ - तदा तन्नटो धर्मताण्डवं चिकीर्षुः पूर्वतो दानपूर्वरेङ्गं व्यधात् इत्यन्वयः | स एव वासमार एव नटस्तन्नटः, धर्म एव ताण्डवं नर्तनं धर्मताण्डवं चिकीर्षुः पूर्वतः प्रथमतः दानपूर्वरङ्गं दानमेव पूर्वर:- गीत १ नृत्य २ वाद्यानां ३ त्रयाणां प्रारम्भः दानपूर्व रङ्गस्तं व्यधात् अकरोत् । कथंभूतः सन् तन्नट:- - वैराग्यरङ्गं वैराग्यमेव रङ्गो नाट्यस्थानं वैराग्यरङ्गस्तं आपन्नः प्राप्तस्सन् | यथा नटो नाट्यस्थानं लब्ध्वा नर्तनं चिकीर्षुः प्रथमतः गीत १ नृत्य २ वाद्यानि ३ त्रीणि प्रारभते तथा वासकुमारोऽपि वैराग्यरङ्गं प्राप्तो धर्म चिकीर्षुः दानमादितो aat यर्थः ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 140