Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 20
________________ 3 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 स्ववचनासक्तान् जीवान् कर्मपरिणाम-राज्ञः शासनात् निःष्कास्य निर्भयं अनन्तसुखास्पदं मुक्तिनगरं प्रापयति / ये च पापिष्टाः सदागमनिन्दका: स्वाज्ञा-विरूद्धचारिणः तानुपेक्षते, ते च सदागमोपेक्षिता सन्तो निराधारा अनाथा अनन्यगतिकाः कर्मपरिणामेन राज्ञा कामक्रोधादि तद्भटैश्च नाना-विडम्बनाभिर्विडम्बयित्वा नरक-निगोदादि-कारागृहे क्षिप्यन्ते। तथा च मत्यावधि-मन:पर्यव-केवलज्ञानाभिधाश्चत्वारो मनुष्यगतिपुर्यां प्रधानपुरुषास्तेऽपि सदागमस्य वशंवदास्तिष्ठन्ति / इत्यादि विश्वातिशायि-सदागमातिशयं पश्यन्त्यौ द्वे सख्यौ सदागमं प्रणम्य तत्रोपविष्टे / __ अथ तत्र भव्यपुरुषोऽपि विनय-गाम्भीर्य-धैर्यादि-गुणकलितः सदागम-पार्श्वे पठति, सदागमोऽपि तं स्नेह-सान्द्र-दृष्ट्या सम्भावयति / तद्-विलोक्याऽगृहीतसङ्केता-प्रज्ञा विशाले अपि नाना-गुणप्राप्तिहेतुं सकल क्लेशनाशकं तदाश्रयं मत्वा सदागमं सेवमाने स्थिते स्तः / अत्रान्तरे कश्चित् पुमान् रासभारूढः कृतवध्यमण्डनः काहलारव-जनितोत्कम्प: यमकिङ्करप्रायै राजपुरुषैर्विविधं विडम्ब्यमानस्तत्राऽग्रतो निर्गतः / तं विलोक्य करुणया "अये ! त्वं सदागमं शरणीकुरु, येन सर्वं त्वत्कष्टं विलीयते," इति-प्रज्ञाविशालयोक्तं, तदाकर्ण्य तस्य ज्ञानोदयोऽभूत्, झगिति सदागमस्य पादयोर्निपत्य शरणं चक्रे / सदागमेनाऽपि कृपया विलोकितः, तस्य दृष्टिमात्रादेव सर्वे विडम्बकनरा दुरं गताः, जनाः सर्वे विस्मिताः, स नरोऽपि सुस्थीभूय सदागमान्तिके निविष्टः / . - अथाऽगृहीतसङ्केता पृच्छति- "अहो ! भद्र ! कस्त्वम् ? कस्तेऽपराधश्च ? येन तवेदृशी महाविडम्बना जाता?" इति श्रुत्वा स नरः प्राह- "संसारिजीव-नामाऽहं चौरः। ममाऽपराधानां का वार्ता ? अहं महापराधी, मम सर्वोऽपि व्यतिकरोऽयं महात्मा सदागमो जानीते / स्वमुखेन कियन्त स्वापराधान् वच्मि ?" अत्राऽन्तरे सदागमः प्राह"भो भद्र ! यद्येतस्यास्तव वृत्तान्तश्रवणे कौतुकमस्ति तत् त्वमस्याः पुरः समग्रं स्ववृत्तान्तं निरूपय इत्युत्क्वा सदागमो भव्यपुरुषः अगृहीतसङ्केता- प्रज्ञाविशाले संसारिजीवश्च सर्वेऽप्येते रहसि उपविष्टाः / संसरिजीवस्य आत्मकथा ___ अथाऽगृहीतसङ्केतां सम्बोध्य संसारिजीवः स्वव्यतिकरमाह- तथाहि- "अस्त्यनाद्यनन्तं असंव्यवहार नाम नगरं, तत्र अनादि-वनस्पतिनामानोऽनन्ता जानपदा वसन्ति, कर्मपरिणामेन राज्ञा तद्-रक्षायै नियुक्तौ अत्यन्ताबोध-तीव्रमोहोदय-नामानौ द्वौ अधिकारिणौ सदा तिष्ठतः / तत्रत्याः सर्वेऽपि ते पौराः सदैवाऽज्ञानाभिभूता मूर्च्छिता इव तिष्ठन्ति, अहमपि चिराय तत्राऽवसम् /

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146