Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 51
________________ " पण्डित श्री हंसरत्नविरचिते जडस्य रसनाऽधीनता ___एवं प्रवर्त्तमानस्य तस्य लोके प्रशंसाऽभूत् / जडस्तु रसनालोलताधीनो मृगयाद्यकार्यं कुर्वन् लोकेऽपवादपदं जातः / एकदा जडेन स्वमातुरयोग्यतायाः पुरः रसनाप्राप्तिवार्ता कथिता, तदा तयोक्तं- "वत्स! इयं वधूः त्वया सम्यग् आश्वासितव्या यथा यथा लोलताऽऽदिशति तथा तथा कृत्वा पोषिता सती भृशं ते सुखप्रदा भविष्यतीति" मातुरादेशाद् विशेषेणाऽभक्ष्याऽपेयादिदानेन लोलतावशो जडस्तां पुपोष / . एकदा विचक्षणेनाऽपि स्वमातुश्चारुतायाः पुरो रसनागमनं स्वस्यानादरत्वं च कथितं तदा चारुता प्राह- "वत्स ! अस्यामज्ञातकुलशीलायां स्त्रियामनादर एव श्रेयान्, परन्त्वेतस्या येन तेनोपायेन मूलशुद्धिं विलोकय" इति मातृवचः प्रतिश्रुत्य विचक्षणेन रसनाया मूलशुद्धयर्थं विमर्शाख्यो बुद्धेर्धाता स्वशालकः तथा बुद्धिजातः स्वपुत्रः प्रकर्षः एतौ द्वावपि मातुल-भागिनेयौ नितरां निपुणौ मत्वा एकं वर्षमवधीकृत्य प्रेषितौ / अथ रसनामूलशुद्ध्यर्थं गच्छद्भ्यां ताभ्यां भूयांसि बाह्यनगराण्यवलोकितानि, तत्र क्वाऽपि शुद्धिर्न लब्धा, तदाऽन्तरङ्गनगराणि पश्यन्तौ तौ राजसचित्तपुरं प्राप्तौ, तन्नगरं महासमृद्धिपूर्णं वास्तव्यजनरहितं च दृष्ट्वा विमर्शः प्रकर्ष प्रति उवाच- "यदि एतत् पुरं जनरहितमपि समृद्धिपूर्ण विद्यते, नूनं तदस्य पुरस्य भर्ती कोऽपि बलवान् भविष्यतीति / " विमर्श-प्रकर्षयोः रसना शुद्धयर्थं गमनम् अत्रान्तरे दूरात् कश्चित् पुमान् अवलोकितः, तत्समीपे गत्वा पृष्टं ताभ्यां शून्यनगरस्वरूपम्, स प्राह- "राजसचित्तमिदं नगरं, अत्र रागकेशरी राजा, स तु सर्वं स्वसैन्यं पौरजनं चाऽऽदाय स्वपित्रा महामोहेन सह सन्तोषमभिषेणयितुं गतोऽस्ति / तेषां महामोहादीनां सन्तोषेण सह युध्यतां गतोऽनन्ताऽनन्तः कालस्तथापि न कश्चित् प्रतिनिवर्त्तते / अहं तु मिथ्याभिमान नामा रागकेशरिनृपस्य भटः, कियन्तं कालं तत्र सैन्येऽभूवं, परं नृपाज्ञया नगररक्षार्थमिहाऽऽगत्य स्थितोऽस्मि / तदा विमर्शेन पृष्टं- "अये! सन्तोषेण सह रागकेशरिणः किं वैरकारणमिति?" मिथ्याभिमानः प्राह- "रागकेशरिनृपस्य विषयाभिलाषनामाऽमात्योऽस्ति तेन स्वराज्ञः प्रतापवृद्धयर्थं स्पर्शन-रसना-घ्राणचक्षुः-कर्णाभिधानि स्वस्याऽपत्यानि जगद्विजयायाऽऽदिष्टानि, तैः शक्रादयोऽपि निर्जित्य स्वस्य राज्ञो वशंवदाश्चक्रिरे / अथ सन्तोषस्तु कदा कदाऽपि तानि पराभूय तद्वशीकृतभवजन्तून् स्वाज्ञा-वशंवदान् कृत्वा मुक्तिपुरे प्रस्थापयती-त्येतद्वैरकारणमिति'' श्रुत्वा विमर्श-प्रकर्षाभ्यां चिन्तितं- "यदहो ! रसनाया मूल-शुद्धिस्तु लब्धा, तथापि

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146