Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 55
________________ पण्डित श्री हंसरत्नविरचिते तृष्णायाः स्वप्रियायाः कण्ठे न्यस्तैकबाहुः तन्मुखन्यस्तनेत्रः तन्नूपुरकङ्कणादिशिञ्जितदत्तकर्णः युगपत् पंचाऽपीन्द्रिय विषयान् भुञ्जानो विषयाभिलाषनामा सचिव: अस्य चाऽर्धाङ्गनीयं भोगतृष्णापत्नी / अनेन विषयाभिलाषेन सपत्नीकेन भक्ष्याऽभक्ष्य-पेया-ऽपेय-हिता-ऽहित-कृत्या-ऽकृत्यविवेकविकलीकृतं जगदन्धवच्चेष्टते / एनं चाऽचिन्त्य-शक्तिकं मत्वा रागकेशरिंनृपः सर्वराज्यभारधौरेयं चक्रे, स्पर्शनादीनि पञ्चाऽप्यस्याऽ-पत्यानि प्रागुक्तानि / / ___ अयं च पण्डितानपि मूर्खयति, धीरानपि कातरयति, संयमिनोऽपि विकारयति इत्यादि-'' विमर्शवचांसि निशम्य प्रकर्षः प्राह- "मातुल ! त्वदनुक्तमप्यस्य वीर्यं स्वरूपदर्शनेनैवाऽहं जानामि, यतः आकृतिरेव गुणान् ब्रूते" विमर्शः प्राह- वत्स ! घटत एव बुद्धि-विचक्षणयोः पुत्रस्य तवैतद् ज्ञानसामर्थ्य तथाप्याकर्णयावशिष्टांनामेषां मोहसत्कानां स्वरूपमिति" विमर्शो वक्ति- "हे प्रकर्ष! विलोकय मण्डपान्तराले ये एते कुविकल्प-दुष्टभावादयः स्थिताः सन्ति, ते सर्वेऽपि मोहरांजस्य भटा यद्यप्येते सगोत्रीयास्तथापि मोहराजं स्वकुलोत्तमं मत्वा स्वामित्वेन सेवन्ते / .. कर्मणां स्वरूपम् तथा य एते मोहाग्रतो निषण्णा: सप्तपुरुषा महौजसो विलोक्यन्ते, तान् ज्ञानावरणीयादीन् सप्तनृपानवेहि / तेषु प्रथमोऽयं ज्ञानावरणीयनृपः स्वाङ्गीभूतमति-श्रुताऽविधि-मन:पर्यय-केवलज्ञानावरणाख्यमनुष्यपञ्चकवृतः, पञ्चाऽपि ज्ञानान्यावृणोति प्राणिनोऽज्ञानाऽन्धान् करोति, द्वितीयोऽयं दर्शनावरणीयनृपो निद्रा-निद्रानिद्रा-प्रचलाप्रचलाप्रचला-स्त्यानर्द्धि-चक्षुर्दर्शनावरणाऽ-चक्षुर्दर्शनावरणा-ऽवधिदर्शनावरणकेवलदर्शनावरणाभिधैर्नवभिर्मानुषैर्वृतः सामान्य-ज्ञानमावृणोति / साता-ऽसाताख्य मानुषद्वययुतस्तृतीयो वेदनीयराट् सुखाऽसुखविपाकमुपदर्शयति / अयं च देव-नरतिर्यक्-नारकायुर्नामकमनुष्यचतुष्क-युतश्चतुर्थ आयुःकर्मराट् चतुर्ध्वपि गतिषु जीवान् काष्ठकीलितपादानिव करोति / पञ्चमो नामकर्मनृपः मनुष्यादिगति-चतुष्कैकेन्द्रियादिजातिपञ्चकौदारिकादिशरीरपञ्चकौ-दारिकादित्रिका-ऽङ्गोपाङ्गौ-दारिकादि बन्धनपञ्चदशकौदारिकादिसङ्घातनपञ्चक-वज्रर्षभादिसंहननषट्क-सम-चतुरस्रादि संस्थानषद्कं-वर्णपञ्चक-गन्धद्वय-रसपञ्चक-स्पर्शाष्टक-मनुष्याद्यानुपूर्वीचतुष्कखगतिद्वय-त्रसंदशक-स्थावरदशकोद्योता-ऽगुरु-लघूच्छ्वाऽसातपो-पघात-पराघातनिर्माण-तीर्थकृन्नामकर्मलक्षणैस्त्र्युत्तरशतमितैर्मानुषैर्वृतोऽयं जीवान् नानारू-पान् कृत्वा नाटयति / गोत्रकर्मनामा षष्ठोऽयं नृपः उच्चैर्गोत्र-नीचैर्गोत्राख्यभटद्वय-युतोऽ

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146