Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -6 अधीतानि, जातश्चोग्रक्रियापात्रं, ततो गुरुभिर्योग्यतां वीक्ष्य मह्यं सूरिपदं दत्तं, ततः प्रसृता सर्वत्राऽपि मत्-कीर्तिः, स्थाने स्थाने च मां बहुश्रुतं मत्वा लोकाः स्तुवन्ति पूजयन्ति नाना-प्रकारैः पर्युपासते, वस्त्र-पात्राहारादिभक्तिं च विदधते / चतुर्विधोऽपि सङ्घो मद्गुणे रञ्जितोऽहो ! अज्ञानतिमिर-हरणदिनकरोऽयं सकलसाधुगणरत्न-रत्नाकरोऽयमित्यादिस्तुतिभिर्मा स्तौति / ततो निराकृता मया निःशेषकुवादि-दर्पाः, प्रबोधिता-श्चाऽनेके महर्द्धिका विहिता चाऽनेकधा शासनोन्नतिः / मिथ्यात्वपरावशता संसारभ्रमणम् / ' अथाऽत्राऽन्तरे शृणु अगृहीतसङ्केते ! मदुन्नतिमसहमानया भवितव्यतया मोहादीन् प्रत्युक्तं "यत् प्रस्तावोऽस्ति अयं वो यदि किमपि पराक्रमं कुर्वीध्वं, तर्हि नो चेद् भवजन्तुर्युष्मान् सपरिकरान् उन्मूलयिष्यतीत्यादि / " ततस्ते मोहादयः प्रवृद्धोत्साहाः पापोदयं पुरस्कृत्य मदभिमुखं प्रचलिताः, चारित्रधर्मादयस्तु विपक्षान् सोत्साहान् विलोक्य विलक्षा जाताः। अथ विषयाभिलाषादिष्टा मिथ्यात्व-ज्ञानावरण-शैलराजार्द्धिगारवसातगारवाद्या मोहसैनिकाः प्रथमं मदन्तिकमायाता तदनु आर्त्तरौद्रध्यानाख्यौ द्वौ भटावायातौ, तदनु तयोस्तिस्रः परिचारिकाः कृष्ण-नील-कापोतलेश्याख्यास्तत्रागताः / इत्थं शनैः शनैः समस्तमपि मोहसैन्यं मां निरुध्य स्थितं, ततः प्रमत्तता तटिन्यपि जाता पूरदुस्तरा / ततो विषयाभिलाषेण पुनः सज्जीकृतानि चित्तव्याक्षेपमण्डपादीनि / ततो हे . भद्रे ! शैलराज-वशादहो ! मे पाण्डित्यमहो ! मे गुणाधारत्वं, युगप्रधानोऽहं, सर्वेऽपि गुण-ज्ञान-विद्याद्यतिशया मामेवाऽऽश्रिताः / प्रागपि विश्वोत्तरसौभाग्यो नृपोऽभूवं, तथेदानीमपि माहात्म्यस्य परमां कोटिं प्राप्तोऽस्मीत्याद्यात्म-स्तुतिं कर्तुं प्रवृत्तस्ततो . ज्ञानावरणाधिष्ठितो गर्वेणाऽन्यदेव भणामि, तदर्थमन्यमेव कथयामि, यथा तथा विरुद्धमेव प्ररूपयामि / इत्थं प्रवर्त्तमानस्य मे मिथ्यात्व-सान्निध्यादुपरितनानि सार्द्धानि चत्वारि पूर्वाणि मूलतो विस्मृतानि, ततः प्रमत्ततापूरमग्नो व्यचिन्तयं- 'यदहो ! कीदृशा मे शिष्याः ? कीदृशाश्च भक्तिमन्तो मे श्राद्धास्तथा ऋद्धयादिगारववशाद् वस्त्रपात्रोपधि-शिष्याद्यासनादि-गर्वमकार्षम् / तथाऽऽहार-लोलता-वशादाधाकर्मादिदोषानुदपा-दयम् एवंविधं मां वीक्ष्य चारित्रधर्मादयस्तु दूरं गतास्ततो यतिलिङ्गं दधन्नपि जातोऽहं मिथ्यादृष्टिस्ततः कुपितैः कर्मपरिणामादिभिः पापोदयं पुरस्सरं दत्त्वा गुटिकाक्षये प्रेषितः पुनरेकेन्द्रियपुरे / तत्र पुनर्मिलितौ मेऽत्यन्ताऽबोध-तीव्रमोहोदयौ / ततोऽनन्तं कालं सूक्ष्मवनस्पतिकायादिषु भवितव्यतया विडम्बितः / पुनः क्रमेणाऽन्यान्यगुटिका वितीर्याऽऽनीतः पञ्चेन्द्रिय-पशुसंस्थानपुरे / ततो व्यन्तरादिषु, ततो नरभवं लब्ध्वा स
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cfb3e826681d21551d520e7caab1be268f771193565f22fc8ef6f5fbf3cf12da.jpg)
Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146