Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 141
________________ 124 श्री हंसविजयविरचिते परमगीतार्थो जातः / ततस्तं सर्वागमविशारदं योग्यं विज्ञाय गच्छाधिपं विधाय समन्तभद्रसूरिः स्वयं संलेखनां समादृत्य देहपञ्जरमुन्मुच्य शिवसौधमलञ्चकार / पूण्डरीकसूरेः पादपोगमनानशनम् __ अथ पुण्डरीकसूरिरवाप्ताऽवधिज्ञानः क्रमेण च सञ्जातमनःपर्यवज्ञानो रविरिव शासनाम्बरं भासयन् ग्रामा-ऽऽकर-पुरादिषु विजहार / इत्थं चाऽसौ बहुकालं यावत् लोकोपकारं कृत्वा जगति मोहध्वान्तध्वंसं विधाय क्रमेण शिष्यगणं गुणाधिकं निष्पाद्य स्वल्पशेषे स्वायुषि धनेश्वरनामानं साधुं स्वपदे न्यवीविशत् / इति चाऽनुशिष्टं ददौ यत्"महाभाग ! धन्यस्त्वं येन विज्ञात-जिनागमः प्राप्योत्तमं सूरिपदं धन्येभ्य एवैतद् दीयते, धन्या एव चैतत् पारगास्ततस्त्वया भाववैद्यकल्पेनाश्रितश्रमणसङ्घोऽसौ सम्यक् सम्भावनीय इत्यादि / " तथा शिष्येभ्योऽपि "भद्राः ! संसारोदधियानप्रायः सूरिरेषः कदापि न मोक्तव्यो भवद्भिः कुलवधून्यायात् निर्भर्त्सना-शतैरपि नाऽस्य पदमूलं त्याज्यं कदापीत्यादि-शिक्षा वितीर्य श्रीपुण्डरीक-सूरिर्गिरिकन्दरायां शुद्धशिलातले स्थित्वा चतुःशरणादिपूर्वकं पादपोगममादृत्य सद्ध्यानधाराधौतनिःशेषमलपटलः क्षपक-श्रेणिमारुह्य केवलमुत्पाद्य शैलेशीकरणकरवालेन निःशेष-कर्म-प्रकृती: निष्कृत्य परमपदं प्राप / / तथा च महाभद्रा प्रवर्तनी सुललिता साध्वी ते उभावपि तपस्तत्त्वा कर्मक्षयं विधाय शिवपदं भेजतुः, अन्येऽपि श्रीगर्भ-राजाद्याः साधवः सुमङ्गलाद्याः साध्व्य-श्चारित्रमाराध्य सुरलोकं ययुः / किं बहुना तत्र चित्तरमोद्याने यावद्भिर्भव्यसत्त्वैरे-तदनुसुन्दरचरितं कौतुकेनाऽप्याकर्णितं तेषां सर्वेषामपि मनः संसाराद् विरज्यन्त एव स्म / ततः कैश्चित् सर्वविरति: कैश्चिच्च देशविरतिर्वा जगृहे, केचित् सम्यक्त्वं, केचिच्च संवेगं लेभिरे / उपसंहार . तदेवं भो भव्याः ! भवद्भिरपि यथाशक्ति धर्मोद्यमकरणेन सफलीकर्त्तव्योऽयमुपदेशश्रमो यतस्तुल्य एव प्रायः सर्वसंसारिणां वृत्तान्तः / तथाहि यथाऽसौ पुण्डरीको भाविकल्याणतया गुरुभिर्भव्यपुरुषः सुमतिरित्यभिदधे तथाऽन्येऽपि भाविभद्रा भवजन्तवो नाना-नामका अपि भव्यपुरुषत्वं न व्यभिचरन्तीति सदागमः ख्यापयत्येव / तथा च सा महाभद्रा समन्तभद्रसूरिवचनेनाऽऽदित एतत् तत्त्वमवबुध्य ततः प्रज्ञाविशालेत्याख्याता। तथाऽन्येऽप्युत्तम-सत्त्वा जिनागमं श्रुत्वाऽवगत-तत्त्वा प्रथममेव भवविरताः स्युस्ते तत्त्वतः प्रज्ञाविशाला एव / यथा च सुललितायां महाभद्रया पूर्वाभ्यास-स्नेहवशोद्भवः सम्बन्धो गुणायाऽभवत् तथाऽ परेषामपि गुरुकर्मणामपि भावि-भद्रणां सत्सङ्गो भवत्येव

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146