Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 37 पस्थन्यस्तकरयुगलं नृत्यं कारितः, ब्रह्मा च सावित्र्याख्यायां स्वपुत्र्यां प्रलो-भितः, विष्णुश्च गोपवधूजनपादपतनादिभिर्बहुधा विनाटितः, एवं इन्द्र-चन्द्रादयः सर्वेऽपि निर्बीजीकृत्याऽनेन स्त्रीणां दास्यविधायिनो विहिताः, यच्च कुलवध्वोऽपि हीनजातिं कुरूपं नटविटप्रायं पुरुषं भजन्ते, यच्च कुलीना अपि पुमांसः कुलटां दासीं गणिकां विधवामधम जातिप्रायां स्त्रियं रमन्ते, यच्च जराजर्जरिताङ्गा अपि स्तम्भनवाजीकरणादिभि: कामसेवामभिलषन्ति तदेतस्य कामदेवस्याऽचिन्त्यशक्ति-विलसितं, पुनर्मोहनृपस्य पृष्ठे यानि पञ्च मानुषाणि सन्ति तेषां मध्ये हासाभिधोऽयं प्रथम मानुषं तुच्छता चाऽस्य पत्नी, द्वितीयं चाऽरति म इयं च सर्वस्य जनस्योद्वेगं जनयति, एतत् तृतीयं भयनामकं समीपे चाऽस्य हीनसत्त्वतांख्या पत्नी, चतुर्थं शोकाभिधः पुमान् य आवयोदृष्टपूर्वस्तामसचित्तपुरात् साम्प्रतं आयातो दृश्यते, पार्श्वेऽस्य दीनताख्या पत्नी अस्य वशात् प्राणिनः शिरःस्फोटा-ऽऽक्रन्द-हृदयघातादिकं कुर्वते, पञ्चमं त्वेषा जुगुप्साभिधा स्त्री, अस्याः सङ्गात् स्वं मलमूत्रादिभृताङ्गा अपि जीवा दूरस्थं दुर्गन्धिमल-मूत्रादि दृष्ट्वा मुखं पिदधते, नक्रं च मोटयन्ति, थूत्कुर्वते, एतानि पञ्चाऽपि स्वाश्रितान् जीवान् इहलोकें स्वविपाकान् दर्शयित्वा परत्र पापिपञ्जरादौ क्षिप्त्वा भृशं पीडयन्ति / पुनर्विलोकय यानि चाऽमूनि मोहस्य परितः षोडश बालकानि दृश्यन्ते तानि सर्वाणि कषायसङ्घकानि, तेषां प्रथमानि महामोहासैनि चत्वारि क्रमेण क्रोधमान-माया-लोभ नामकानि अनन्तानुबन्धीति सामान्याऽपरनामकानि, एतदाश्रिताः प्राणिनः सम्यक्त्वसङ्गं नाऽऽसादयन्ति / इतोऽन्यानि चत्वारि क्रोध-मान-माया-लोभाख्यानि . अथाऽप्रत्याख्यानिकेति सामान्यनामकानि, एतद् वशात् प्राणिनो देशविरतिरूपं न प्राप्नुवन्ति, अपराणि च चत्वारि क्रोधादीनि प्रत्याख्यानिकेतिसामान्याभिधानि एतानि सर्वविरत्याख्यपुरप्रस्थाने रोधकारीणि, अन्यानि चत्वारि डिम्भानि क्रोधादीनि सज्वलनेति सामान्याभिधानि, तानि सर्वविरतिस्थप्राणिनां अतीचाराद्युपप्लवकराणि / एवमेषु षोडशसु चत्वारि क्रोधाख्यानि, चत्वारि च मानाख्यानि, एवमष्टावपि द्वेष गजेन्द्रापत्यानि अविवेकिताप्रसूतानि, यानि च चत्वारि मायाख्यानि, चत्वारि च लोभाख्यानि तान्यष्टावपि रागकेशरिराजस्यापत्यानि मूढता कुक्षिजातानि, एते. षोडशाऽपि कषाया महामोहराज्यपौत्रा: सामान्येनेदं कषायस्वरूपं विशेषतस्तेषामेकैकस्याऽचिन्त्यशक्तिकं तं को निरुपयति ?. विषयाभिलाषस्वरूपम् ... अयं च रागकेशरिणः पुरतस्ताम्बूलमण्डितमुखः लीला-कमलमाजिघ्रन् भोग
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/47a0a52da643e25f2d758e10b95cec97a018d9edbd3a8f15d3b23c3802ff88d6.jpg)
Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146