Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 81
________________ 64 श्री हंसविजयविरचिते बीभत्साकृतिः कश्चित् सूरिर्मेघगम्भीरस्वरेण धर्मदेशनां तन्वानो वीक्षितस्तदा मया ध्यातं'यदहो ! गुरुर्वचनातिशयस्तु विश्वातिशायी तन्न युज्यतेऽस्यैवंविधकुरूपत्वमिति / ततः प्रासादन्तर्गत्वा विधिनाऽष्टभिः प्रकारैर्जिनानभ्यर्च्य स्तुति-मङ्गलादि कृत्वा यावत् प्रासादाद् बहिर्निगतोऽहं तावत् कनककमलस्थितं सकलाङ्गोपाङ्गसुन्दरं साक्षात् मकरध्वज-स्वरूपं तमाचार्यं विलोक्य मया चिन्तितं - 'अहो ! मयाऽधुनैव कुरूपो दृष्टोऽभूत् क्षणमात्रादेव च जात्य-कार्तस्वरकान्तिर्जातोऽयं महानुभावः / यदिवा भवन्त्येव तपस्विनोऽनेकलब्धिनिधयः / पुरा मम धर्माचार्येण चन्दनेनाऽप्युक्तमभूद् यत् तपस्विनोऽणुवत्सूक्ष्म-शरीरं कुर्वन्ति, मेरोरपि महच्छरीरं कुर्वन्ति, वायोरपि लघूभवन्ति, वज्रादप्यतिगुरवो भवन्ति, भूमिस्था अप्यङ्गुल्यग्रेण मेहं स्पृशन्ति; अग्नि-जलादावपि भूमाविव मच्छन्ति, न च तदाश्रित-जीवान् बाधयन्ति / तथा चक्रि-शक्रादि-ऋद्धिं विकुर्वन्ति / इन्द्रोपेन्द्रादीनपि वशीकुर्वन्ति / इत्थमनेकलब्धि-कलिता नाना-रूपा भवन्ति इति तन्महानुभावा एते महर्षय' इति विचिन्त्यि वन्दिता मया प्रत्येक ते सर्व-साधवो, दत्ता च तैर्धर्मलाभेत्याशीः। ' अथ मया गुरुमुखाद् धर्मदेशनां श्रुत्वा कश्चिन्मुनिः पृष्टः सूरेर्नामादिकं स त्वाह"बुधाचार्योऽयं निःशेषलब्धिपात्रमिति" श्रुत्वा साक्षात् तपःप्रभावं दृष्ट्वा च जाता मे जैनमते दृढभक्तिः / ततः साधून् नत्वा गृहमायातः, गुरवोऽपि मुनिगण-वृता अन्यत्र व्यहरन्। ततो हे विमल ! यदि कथञ्चित् पुनरपि ते बुधाचार्या मिलन्ति, तदा भवत्येव भवदिष्टसिद्धिः।" विमल: प्राह- "हे मित्र ! यदि क्वाऽपि ते गुरवस्त्वद्-दृष्टिगोचरीभवन्ति, तदा त्वया मदर्थमभ्यर्थनीया यथाऽत्राऽऽयान्तीति" तद्वचः प्रतिश्रुतं रत्नचूडेन / अथ चिरं यावत् परस्परं प्रणय-पेशलैर्धर्मदृढीकरणकारणैर्वार्तालापैः तत्र स्थित्वा रत्नचूडं बन्धुत्वेन, चूतमञ्जरी च स्वसृत्वेन प्रतिष्ठाप्य, स्वपुरप्रस्थानोन्मुखौ तौ दम्पती भूयसीं भूमिमनुव्रज्य शीघ्रं पुनदर्शनेन सम्भावनीयोऽहमित्यादि वदन् बाष्पपूर्णनयनः प्रतिनिवृत्तो विमलः / ___ वामदेवकृतं रत्नहरणम् / वनदेवताकोपः / ... शृणु अगृहीतसङ्केते ! इत्थं विमल-रलचूडोक्तानेकधर्मकथा मया समीपस्थेन श्रुतास्तथाऽपि रत्नचूडार्पित-चिन्तारत्नहरणचिन्ताकुलचेतसा न किञ्चिदप्यवधारिताः / अथाऽऽवा चलितौ गृहं प्रति, अग्रे गत्वा विमलं प्रति मयोक्तं- "मित्र ! एतद्-रतं मुच्यताऽत्रैव क्वापि," विमलेनाऽपि सरलतया "तथास्तु" इत्युक्ते भुवं निखाय मुक्तं मया तत्र तद्-रत्नम् / क्रमेण प्राप्तौ स्व-स्व-सदनम् / रात्रौ च रत्नहरणोपायं विचिन्तयतः क्षणमात्रमपि मे निद्रा नाऽऽयाता / प्रभाते स्तेयकुमित्र-प्रेरितो रत्नहरणार्थं प्राप्तोऽहं तत्र

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146