Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 118
________________ अथ षष्ठोऽधिकारः गुणधारणस्य मदनमञ्जर्या सह लग्न : / / अथाऽग्रतः शृणु भद्रेऽगृहितसङ्केते ! सप्रमोदाख्यपुरे मधुवारणनामा नृपः, सुमालती तद्राज्ञी, तस्याः कुक्षावतीर्णोऽहं समये जातः पुण्योदयान्वितः पितृभ्यां गुणधारण इति ममाऽमिधा चक्रे / तत्रैव पुरे विशालनामा मत्-पितुर्वयस्योऽस्ति, तत्पुत्रः कुलन्धराभिधस्तेन सह बाल्यादेव मे मैत्री बभूव / क्रमेण शिक्षितावावां कलाचार्यान्तिके कलाः प्राप्त-तारुण्या-वेकदाऽऽह्लादमन्दिरोद्याने क्रीडार्थं गतौ, तत्रैका स्वरूपसौन्दर्याऽधरीकृतसुरीनिवहा काचिदङ्गना सख्या सह सञ्चरन्ती दृष्टा, तद्पाऽऽक्षिप्तचित्तोऽहं तरलदृशा पुनस्तदभिमुखमपश्यम् इति, साऽपि मयि जातानुरागा मुहुर्मुहुर्मन्मुखे सविकारं कटाक्षानक्षिपत / तत: कुलन्धरेण सविकारं मां मत्वा मन्मुखे दृष्टिः कृता, तल्लजितोऽहमाकारगोपनं कृत्वा कुलन्धरेण सह गृहमायातः, परं तदाक्षिप्त-चित्तत्वादनेक-विकल्पाकुलस्य मे क्वापि रतिर्न बभूव। कृच्छ्रेणेत्थं युगप्राया सा रात्रिर्गमिता / प्रातर्मया कुलन्धरं प्रत्युक्तं- "मित्र! व्रजामः साम्प्रतं तद्वनमिति," ततः सस्मितं कुलन्धरः प्राह- "मित्र ! जानाम्यहं ते सर्वं कुचेष्टितमिति," ततो मयाऽपि सद्भावमावेद्य प्रोक्तं- "मित्र ! यदि सा परिणीता भविष्यति तदा तु तां परस्त्रियमुच्छिष्टप्रायामनर्थखानिं स्वप्नेऽपि नेच्छामि, यदि च कन्या भविष्यति तदा तूपायशतेनाऽपि तामुहिष्यामि / तत्-निर्णीयते तत्र गत्वेति गतौ तत्रोद्याने समन्ताद, विलोकिता सा न दृष्टा क्वाऽपि, ततो जातोऽहं भृशं दुःखातः, कुलन्धरोऽपि च यावदित्थं तच्चिन्तापरावेकस्य तरोस्तले स्थितौ स्तस्तावदेका स्त्री तत्राऽऽऽगत्याऽऽशिषं दत्त्वा कुलन्धरं रहस्याकार्य प्रोवाच- "अहो! सुभग ! वैताढ्यगिरौ 'गन्धसमिद्धपुराधीशः कनकोदरनामा खेचरचक्री, तत्-प्रियाऽहं कामलता / आवयोरनेकोपयाचितैरायाता सकल-कलाविलास-सदनमेका मदनमञ्जरी नाम्नी सुताऽस्ति / अन्यदा तामुत्कटयौवनां वीक्ष्याऽनुरूपवरप्राप्ति-चिन्तातॊ नृपः क्वाऽपि योग्यं वरमपश्यन् स्वयंवरणमण्डपं कारयित्वा सर्वखेचरनृपानमेलयत् / अथ तेषु प्रत्येकं प्रत्येकं निरीक्ष्यमाणेषु नैकोऽपि तस्याः कन्यायाश्चित्तं समाचकर्ष / ततः सा विषण्णा सती पुरुष द्वेषिणी भूत्वा स्वमन्दिरं ययौ / राजानोऽप्यहोऽवगणिता वयमिति द्वेषं वहन्तो यथागतं

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146