Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 104 श्री हंसविजयविरचिते संयोगाः सम्पदस्तत्र विपदोऽपि, रोगानुगता भोगाः, जराग्रस्तं यौवनं, शोकान्वितो हर्षः। इत्थं जगति रागाद् यद्-वस्तु प्राणिनः सुखकारणतया मन्यन्ते, परमार्थतस्तदेव दुःखकारणमस्ति / ततो ये संसारसुख-विमुखाः स्वभावसुख-मुदिताः केवलिनः त एव तत्त्वतः सुखिनस्तत् सुखप्राप्ति-कारणं तु चारित्रधर्मस्ततः स एव हितार्थभिः शरणीकर्तव्य" इत्यादि-धर्मदेशनां श्रुत्वा पीयूषसिक्त इवाऽहं प्रीतचित्तोऽभूवम् / ततो देशनान्ते. मया स्वप्नार्थं पृष्टाः सूरयः प्रोचुः- “राजन् ! भूयान् वृत्तान्तोऽस्त्ययं तदेकतानो भूत्वाऽऽकर्णय मूलतः / " ततस्तथेति कृत्वा स्थितोऽहं स्थिरमनास्तां श्रोतुम् / भवजन्तुभ्रमणसंक्षेपः, उपसंहारश्च / अथ गुरुभिरसंव्यवहारनगरादारभ्या-ऽऽमूलादुक्तं सविस्तरं मम पूर्वचरितं, पुनरुक्तं च शृणु राजन् ! तव चित्तवृत्त्यटव्यामनेकान्तरङ्गनगरमयमान्तरङ्ग महाराज्यमस्ति, परं तत् तु प्रबलीभूतेन महामोहनाम्ना लुण्टाकनायकेन त्वां त्वद्-हितांश्चारित्रधर्मादींश्च दूरे व्यपास्य प्रसह्य स्वयं गृहीतमस्ति / अन्यच्च पूर्वं कर्मपरिणाम-नृपस्त्वयि प्रतिकूलोऽभूत्, साम्प्रतं तु सोऽनुकूलोऽस्ति, तथा कालपरिणतिस्तद्-राज्ञी स्वभावनामाऽमात्यस्तथा भवितव्यताभिधाऽनादि-कालीना त्वत्पत्नी, इत्थमेते चत्वारोऽपि त्वय्यानुकूल्यं बिभ्रति, यदि प्रागप्येभिरेव चतुर्भिरन्तरान्तराप्रसन्नीभूतैः पुण्योदयं सहायं दत्त्वा तव सुखमुत्पाद्यते, तथापि यत्-प्रभृति सदागमादिभिः सह त्वं मिलितस्तत्-प्रभृति तु विशेषतोऽनुकूलैरेभिः पूर्वजन्मसु स्वर्गसौख्यानि दत्तानि / इह च मदनमञ्जरी मेलिता एत एव च कनकोदरस्वप्नम् आगताः / किञ्च पुण्योदयोऽपि शुभकार्ये कारणतां वहत्यतस्तत्-प्रादुष्करणार्थं कुलन्धरस्य पञ्च मानुषाणि दर्शितानि / अथ यत् तव नन्दिवर्धनभवे कनकमञ्जर्याः प्राप्तिस्तथा रिपुदारणभवे नरसुन्दर्याप्तिर्वामदेवभवे विमलमित्रप्राप्तिर्यच्च धनशेखरभवे रत्नाद्यर्जनं हरिकुमार-मैत्री च / तथा धनवाहनभवेऽकलङ्कमैत्री, इह जन्मनि च मदनमञ्जर्याः सङ्गः, सङ्ग्रामोन्मुखेष्वपि खेचरेषु प्रणयपेशलत्वं, तथाऽन्यान्यप्यन्तराऽन्तरा यानि यानि सुखकारणानि बभूवुस्तत्र सर्वत्राऽपि पुण्योदय एव कारणं, परं त्वया तु विवेक-विकलेन पुण्योदयं विस्मृत्य ये हिंसा-वैश्वानरमृषावाद-शैलराज-माया-स्तेय-सागर-मैथुन-मोह-परिग्रहादयो महानर्थकारिणस्त एव तत् कारणतयाऽमन्यन्त / सुख-दुःख करणादीनि अथ शृणु भद्रे ! पुनरत्राऽन्तरे मया पृष्टं- "भगवन् ! यदि प्रागपि मदभ्यणे.पुण्योदय आसीत् तर्हि कथं नाना विडम्बना मम जज्ञिरे?" तदा सूरयः प्राहुः- "शृणु राजन् !
Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146