Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 124
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -6 107 मुने ! यदा कर्मपरिणामनृपः कालपरिणत्या स्वपल्या स्वभावाऽमात्येन च सह विमृश्य भवितव्यताया अनुज्ञां गृहीत्वा पुण्योदयं पुरस्कृत्य कन्यानां जननी-जनकाननुकूलयित्वा ता: कन्या दापयिष्यति, तदा परिणेष्यति / कर्मपिरणामोऽपि अस्य नृपस्य योग्यतामपेक्षते। ततो यद्ययं सद्गुरुणाऽभ्यासेनाऽऽत्मनो योग्यतामुत्पादयति तर्हि कर्मपरिणामोऽपि सर्वां सामग्री मेलयित्वाऽस्मै ताः कन्याः दापयति। अथैतदाकर्ण्य कन्दमुनिः प्राह- "स्वामिन् ! भवत्प्रसादेनैवाऽयं नृपो योग्यतां लप्स्यते, ततः कृपां विधाय यथाऽयं नृपस्ता: कन्या: परिणेतुं योग्यो भवति, तथोपायः कथ्यताम्।" अथाऽऽकर्णय भद्रे ! श्रीनिर्मलसूरयस्तदुपायमुपदिशन्ति, अहमेकाग्रमनाः शृणोमि तथाहि___ यः सर्वप्राणिषु मैत्री विचिन्तयति, परकृत पराभवं च सहते, कृतोपसर्गेऽपि पुंसि मम कर्मनिर्जरणसहायोऽयमिति मैत्रीमेव दधाति मनःस्थैर्यं च कुरुते तस्य क्षमा स्वयंवराभूत्वा गृहिणीभवति यश्च परोपतापं न विधत्ते, उपकारं च कुरुते, स्वात्मवत् सर्वजीवान् पश्यति, परदुःखं वीक्ष्य स्वयं दुःखितो भवति, स पुमान् दयां- वरीतुं योग्यो भवति // 1 // तथा जात्यादिमदवर्जनं विनीतत्वं नवनीत्वच्चित्तसौकुमार्यम् इत्येष नम्रता परिणयनोपायः ॥२॥तथा परमर्म-परनिन्दा-पैशुन्य-कठोरोक्ति-नर्म-वक्रोक्त्यादिवर्जनं हित-परिमित-यथार्थवादित्वं चेत्येष सत्यता-परिणयनोपायः // 4 // अकौटिल्यं परवञ्चनवर्जनं चित्तनैर्मल्यं चेत्येष सरलता प्राप्त्युपायः॥५॥ तथा पराबाधा-भीरुत्वं परद्रोहवर्जनं परद्रव्येऽनभिलाषः स्तेयदुर्विपाकचिन्तनं दुर्गति पाताद् भीतिश्चेत्येषोऽ चौर्यता-परिणयनोपायः // 6 // तथा बाह्या-ऽभ्यन्तरपरिगृहेभ्य आत्मनः पार्थक्यचिन्तनं, अर्थ-कामाभ्यां विरमणं, स्वभाव-विभावयोर्भेदज्ञानमित्येष मुक्तता-प्राप्त्युपायः // 7 // तथा यः सर्वाः स्त्री: मातृवत् पश्यति, स्त्री-पशु-पण्डकादियुते स्थाने न वसति, स्त्रीभिः सहाऽऽलापं त्यजति, स्त्रीणां स्तन-जघन-नितम्बाद्यवयवान् नाऽवलोकते, पूर्वरतं न स्मरति, सरसाऽऽहारमतिमात्राहारं च नाऽऽदत्ते, देहशोभां न विधत्ते, इत्यादिगुणोपेतं ब्रह्मरतिः स्वयं वृणीते // 8 // तथा देहादीनामनित्या-ऽशुचित्वचिन्तनं, स्वस्यैकत्वाऽन्यत्वचिन्तनं, सकल-कुविकल्पत्यागो यथास्थितवस्तुतत्त्वज्ञानं चेत्ययं विद्यापरिणयनोपायः // 9 // तथा मनोदुःखहेतु गाभिलाषो, नानाऽनर्थनिदानं विषयतृष्णा, मृत्युहेतुर्जन्म, वियोग हेतवः संयोगाः, इत्थं यद्-यदिष्टतया गृह्यते तत् तदनिष्टहेतुरेव ततःसंसारे प्रवृत्तिर्दुःखकारणं, निवृत्तिस्तु सुखकारणमित्यादि-परिणामो निरीहता-प्राप्त्यु. पाय इति // 10 //

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146