Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 116
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -5 रन्यगुटिकामादाय सौधर्मकल्पे महर्द्धिकः सुरोऽभूवम् / तत्र जय जय नन्देत्यादि सुरी वचांस्याकर्ण्य दत्तज्ञानोपयोगो वैरोचनभवं व्यलोकयम्, पुनः प्रकटितौ सम्यग्दर्शनसदागमौ, ततः शाश्वताऽर्हत्बिम्ब-पूजा-जिनकल्याणकोत्सवादिद्रव्यस्तवमकार्षम् / किञ्चित् न्यूनसागरद्वयं यावद् दिव्यान् भोगान् भुक्त्वा गुटिका-क्षये ततश्च्युत्वा मानवावासे रेखा-मदनयोः सुतः कलन्दनामाभीरः समभवम् / प्रकृतिभद्रक-पापभीरुत्वादिगुणोपेतस्ततश्च्युत्वा ज्योतिषिको जातस्ततः सम्यक्त्व-सदागमाभ्यां त्यक्तः पुनर्मोहपरिग्रहाभ्यामाक्रान्तः पुनः ततश्च्युत्वा पञ्चेन्द्रियपशुसंस्थाने दर्दुरत्वं प्राप्तः, पुनर्भवितव्यतया बहुकालं यावत् नाना-रूपं कृत्वा विडम्बितोऽन्यदा नीतो मानवावासे / तत्र काम्पिल्यपुरे वस्तुबन्धुनृप-धराराज्योः पुत्रत्वेनोत्पन्नो वासव इति नाम दत्तं, क्रमात् प्राप्ततारुण्यः शांतिसूरिसविधे धर्ममाकर्ण्य सम्यक्त्व-सदागमौ प्राप्तः, पुनर्देवत्वं प्राप्याऽऽयुःक्षये पुनः काञ्चनपुरे नरत्वं प्राप्तस्तत्र प्रवृद्धौ मोह-परिग्रहौ, सम्यक्त्व-सदागमौ दूरं गतौ, पुनरहं भ्रान्तो बहुभवान् / एवमसङ्ख्यवारान् सम्यक्त्व-सदागमौ मदन्तिकमागत्यागत्य गतौ केवलः सदागमस्त्वनन्तशः समागत्यागत्य गतः यदा यदा तौ समीपमाजग्मतुस्तदा तदा मोहाद्या दूरं विलिल्यिरे, पुण्योदयश्च प्रकटीबभूव / यदा यदा च मोहाद्याः प्रबलीबभूवुस्तदा तदा च तो दूरं व्रजतुः पुण्योदयोऽपि च ननाश, इत्थमनन्तकालं सांसारिकसुख दुःखान्यनुभूयाऽनुभूयाऽन्यदा सौपारकपुरे शालिभद्रपल्याः कनकप्रभायाः कुक्षौ पुत्रत्वेनोत्पन्नस्तत्राऽहं विभीषणनामा प्राप्तयौवनः, कस्यचित् सूरेर्वचः श्रुत्वा सम्यक्त्व-सदागमौ प्राप्य द्रव्यतः श्रामण्यं प्रपन्नः / पुनः प्रबलीभूता मोहादयः सम्यग्दर्शनस्तु दूरं गतस्ततस्तीर्थकरनिन्दादिमहाशातनाः कृत्वाऽनन्तभवान् भ्रान्तः / . अथैवं नाना-भव-गहनविषमं संसारिजीवस्यवृत्तान्तं श्रुत्वाऽगृहीतसङ्केता सम्यगलब्ध-परमार्थत्वाद् विस्मयस्तिमितनेत्रा सती तस्थौ / अत्राऽन्तरे प्रज्ञाविशाला दध्यौ'अहह ! दारुणो भव-प्रपञ्च सुदुर्जयाः खलु मोहादयः / यतो नन्दिवर्धनादिभवेषु त्वदृष्ट सम्यक्त्वत्वाद्भवजन्तुं मोहादयः पीडयन्त्येव परं वैरोचनादिभवेषु तु लब्धसम्यक्त्वमप्येवं विडम्बयामासुः, ततोऽचिन्त्या शक्तिर्बत मोहादीनामित्यादि-विचारमग्ना यावदास्ते तावद् भव्यपुरुषः प्राह- "मातः ! किमेवं विस्मृतिं यासि ? सावधानीभूय निशामयाऽग्रेतनसम्बन्धमिति / " प्रज्ञाविशाला प्राह- "वत्स ! नाऽहं विस्मृतिं यामि, किन्त्वेतत्स्वरूप-विभावनैकतानाऽस्मीति / " ततः पुनः संसारिजीवः प्राह- "शृणु भद्रे ! तदनु भद्दिलपुरे स्फटिकनृपपुत्रो जातोऽहं विमलानन्द-नामा, यौवने सुप्रबुद्धसूरिवचसा .. सम्यक्त्व-सदागमावुपलक्ष्य श्रावकधर्मं गृहीतवान्, श्रावकत्वं प्रपाल्य गुटिका-प्रयोगेण

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146