Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 114
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -5 97 - अथाऽगृहीतसङ्केते ! ममेवं लब्धश्रावकत्वं वीक्ष्य तुष्टोऽकलङ्कमुनिः / पुनरत्रान्तरे भवितव्यता-वशात् माया-सागराभ्यामालिङ्गितोऽहं, तदनुभावाच्चिन्तितं 'यदहो ! अकलङ्कमुनिरयं द्रव्यस्तवोपदशात् प्रचुरं वित्तव्ययं मेऽकारयत् कारयित च, तत् केनचिदुपायेनैनं विहारयामीति' ध्यात्वाऽकलङ्कं प्रति मयोक्तं- "स्वामिन् ! भवता शोकपङ्कादुद्धृतोऽहं श्रुतदानेनाऽनुगृहीतश्च / ततः साम्प्रतं पूर्णो मासकल्पः, क्रियतां सुखेन विहारकर्म, नो चेदस्मान् गुरव उपालभिष्यन्ते इति'' ततो ज्ञातमदीयकपटाभिप्रायोऽकलङ्कमुनिर्विजहार / तद्-गमनानन्तरमेव विस्मृतो मया सदागमः, स्फुरितं च मोह-परिग्रहाभ्यां, पुनस्तथैव महारम्भ-महापरिग्रहासक्तं मां श्रुत्वाऽकलङ्कमुनिना पुनर्मत्प्रतिबोधार्थमापृष्टाः सूरयः प्रोचुः- "हे मुने ! नाऽसौ धनवाहनस्त्वदुपदेशशतेनाऽपि प्रतिबोधं लप्स्यते, ततो बधिरस्य कर्णजापवदन्धस्य नृत्यदर्शनवद् उखरभूमेः कर्षणवदस्य प्रतिबोधन-श्रमो निष्फलो भविता" इति श्रुत्वा पुनरप्यकलङ्कमुनिना प्रतिबोधोपाये पृष्टे गुरवः प्रोचुः- "सम्यक्त्वामात्यस्य सुतां विद्याऽभिधां कन्यां यदा धनवाहनोऽयं परिणेष्यति तदा मोह-परिग्रहौ त्यत्क्वा प्रतिबोधयोग्यो भविष्यति / तत्-कार्यं तु कर्मपरिणामकालपरिणत्याद्यधीनं काले भविष्यति, ततः साम्प्रतं कृतमेतच्चिन्तया, साधय साधो! स्वार्थमेवेति" गुरुवचसाऽकलङ्कमुनिर्मामुपेक्षते स्म / मोहाधीनस्य भवजन्तोः भवभ्रमणम् / . अथ शृणु भद्रे ! पूर्वं रिपुदारण-भवमध्ये विचक्षणसूरि चरित्रावसरे चित्तवृत्त्यटव्यां चित्तव्याक्षेप-मण्डपे स्थितं समस्तं मोहसैन्यं विमर्श-प्रकर्षाभ्यां यद्-वर्णितमभूत् तत्सर्वमप्यागत्य मत्पार्श्वे स्थितं, ततो महामूढतानुभावात् संसार एवाऽऽसक्तो वम् / मिथ्यादर्शनवशाद् धर्मबुद्ध्या पापकर्माणि अकार्षम्, इष्टेषु शब्दादिविषयेषु रागवानभूवम् / अनिष्टेषु च द्वेषमधार्षम् / इत्थं मिथ्याभिमान-धनगर्व-हर्ष-विषादादयोऽपि स्व-स्वविषये वीर्यं स्फोरयामासुः / षोडशाऽपि च कषाया भृशं दिदीपिरे, दुष्टाभिप्रायेन युक्ते आर्त्तरौद्रध्यानेऽनिशं समाश्लिष्ये चतस्रस्तु ज्ञानावरणादयः सप्ताऽपि नृपा प्रवृद्धौजसो मामावृत्य तस्थुः / ततः कामदेवोऽपि रति-विषयाभिलाष-भोग-तृष्णा-पञ्चेन्द्रिया-दिपरिवारान्वितो मां भृशं व्यडम्बयत्, तद् वशाद् गृहीता मया बलात्कारेण परयोषितः, तीव्राभिलाषेण सेविता: पञ्चाऽपि विषयाः, सेवितानि द्यूत-मृगयादीनि सप्ताऽपि व्यसनानि, पीडिताश्वातिकठोरदण्डेन समस्ताः प्रजाः एवंविधमहानर्थकारिणं मां विलोक्य दूरं गतो मे पुण्योदयस्ततो विरक्तो मयि सर्वोऽपि राजवर्गः प्रजालोकश्च /

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146