Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ श्री हंसविजयविरचिते ___ अथाऽन्यदाऽमात्यादिभिर्मियो मन्त्रयित्वा मां कुलकलङ्ककरं कारागारे क्षिप्त्वा स्थापितो मत्पदे मद्भाता नीरदवाहनः / अहं तु तत्र बुभुक्षा-पिपासादि-बाधितो दुःखशतान्यनुभूय तद्भववेद्यगुटिका-क्षये ततो मृत्वा गतः पापिष्ठनिवासायाः सप्तमे पाटके, तत्र त्रयस्त्रिंशत्सागराणि महादुःखानि भुक्त्वा निर्गतः पुनर्भवितव्यतया घूक-मार्जारगोधा-शरटादि-प्रायेषु नाना-हिंसकभवेष्वनन्तं कालं यावद् विनाटितः / अथाऽन्यदा मोहादिषु किञ्चिद् विरलीभूतेषु भवितव्यतयाऽवतारितोऽहं मानवावास-पत्तनस्य भरताख्यपाटके साकेतपुरे-नन्द-वणिजो गृहे धनसुन्दर्यास्तत्पन्याः सुतत्वेनाऽमृतोदरनामा क्रमेण प्राप्तो यौवनं, पुनस्तत्र सदागमो मदन्तिकमायातः, तद्वशात् सुदर्शन-साधुसमीपे शिक्षितो नमस्कारादिश्रुतं, ततः किञ्चिद् द्रव्यश्रावकत्वमाराध्य गुटिकाक्षये मृत्वा गतो. विबुधालयपुरम् / ___ अथ विबुधालये भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकनिवासाख्याश्चत्वारः पाटका: सन्ति, तत्र प्रथमो दश, द्वितीयोऽष्टधा, तृतीयः पञ्चधा, तुर्यस्तु द्वादश-चतुर्दशप्रभेदकलितो द्विधाऽस्ति, तत्राऽहं तु प्रथम एवा पाटके द्वयर्धपल्योपमायुर्देवत्वेनोत्पन्नः, पुनस्ततश्चयुत्वा मानवावासनगरे बन्धुदत्त-वणिग् गृहे प्रियदर्शनायास्तत्पल्याः पुत्रत्वेन जातः, बन्धुरिति नाम दत्तं, यौवने सुन्दरनाम्नो मुनेः समीपे द्रव्यसाधुत्वं प्रपद्य मृत्वा व्यन्तरदेवो जातः / एवमनन्तं कालमनन्तान् नराऽमरतिर्यगादिभवान् भ्रान्तस्तत्र क्वचित् सदागमं, क्वचिद् द्रव्यश्राद्धत्वं, क्वचिद् द्रव्य-श्रामण्यं चाऽपि प्राप्य देवत्वं नरत्वं वा प्राप्तः। क्वचिच्च कुतीर्थिक-पाखण्डादिमतमासेव्य बहुभवभ्रमणमकार्षम् / इत्थं गतागत-परम्पराभिः किञ्चित् निर्मला जाता मे चित्त-वृत्त्यटवी, ततः स्वावसरं वीक्ष्य चारित्रधर्म-सद्बोधादीनाऽऽपृच्छ्य सम्यग्दर्शनाऽमत्यः प्रस्थितो मदन्तिकमागन्तुं सद्बोधस्तु विद्याकन्यां गृहीत्वा प्रस्तावे योग्यतां विज्ञायाऽहमागमिष्यामीति कृत्वा स्थितः / ___ अथाऽहं जनमन्दिरपुरे आनन्द-नन्दिन्योः सुतो वैरोचननामाऽभूवम् / तारुण्ये धर्मघोषसूरिदेशनां श्रुत्वा सदागमपरिचयमकार्षम् / ततोऽवगत-जीवा-ज्जीवादितत्त्वेन स्ववीर्योल्लासात्मया कर्मपरिणामप्रदत्ताऽपूर्वकरणाख्य कुठारेण कर्मग्रन्थिं विभिद्य विलोकितो सम्यग्दर्शनामात्यस्तदर्शनात् प्रकटितो मे आसंसारमननुभूतपूर्वः कश्चिल्लोकोत्तरः प्रमोदः, साक्षाल्लक्षितास्तदा शुद्धदेव-गुरु-धर्माः, विलीना मोहादयस्ततः श्राद्धधर्मोऽप्युपस्थितो, गृहीतानि मया कानिचिच्छावकव्रतानि, यच्च धनवाहनादिभवेष्वप्यकलङ्का'दिवचसा मया सदागम-श्राद्धत्वाद्याराधनं चक्रे, तत् तु श्रद्धानशून्यमेवेति / अत्र तु श्रद्धानसनाथमेतत्, एवं तत्र भवे सम्यक्त्वमूलं श्राद्धधर्ममाराध्य गुटिका-क्षये पुन
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9633fa9a77b3bb3f37e6188e4c7c5ee302244e473916bd3f23846e5bc0c1cb4a.jpg)
Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146