Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ श्री हंसविजयविरचिते हृतमिति निश्चित्य हा हा ! कथं जीविष्यति मे सखा वामदेव इति' महाचिन्तालॊ विमल: प्रत्यावृत्त्य यावद् मदन्तिकमागतस्तावदतिघोररूपेण वनदेवता प्रकटीभूय सर्वजनसमक्षं प्रोचे-“अहोऽनेन वामदेवेन विश्वासघातिना तावत् रत्नं हृतं, पुनर्मिथ्याभाषणेन विमलो विप्रतारितस्ततोऽस्य कर्मचाण्डालस्य कर्मचाण्डालेनेत्थं दुर्दशा कृताऽस्ति / अत: परमप्येनं भृशं विडम्बयिष्याम्यहम्" इत्याकाऽपि कृपालुना विमलेन मधुरवचनैर्वनदेवतां प्रसाद्य नीरुजः कारितोऽहम् / .. अथ ज्ञातं सर्वलोकैर्मम दुश्चरितं धिकृतश्च तैर्बुहुधा, बहिष्कृतः स्वजनादिभिर्गेहात्, तथापि विमलेन न किञ्चिदपि कृतं मनोमालिन्यं, प्रत्युत "दुरा एते प्राकृतज़ना, न चैषां वचनैस्त्वया काऽप्यतिर्विधेयेति' मा समाश्वासयामास / ..अथाऽन्यदा विमलकुमारो मदन्वितः प्राप्तः क्रीडानन्दनम् / तत्र चैत्ये गत्वा यावत् मधुर-स्वरेण नव्यकाव्यप्रबन्धैर्यावद् युगादिदेवं स्तोतुं प्रवृत्तस्तावद् रत्नचूडोऽपि चूतमञ्जर्या सहितस्तत्रायातः / परमभक्तिप्राग्भारजन्यां विमलोक्तां तां स्तुतिं श्रुत्वा हृष्टः, स्वयमपि भगवन्तं तुष्टाव / अथ जिन-वन्दनान्ते बहिर्मण्डपमागत्याऽन्योऽन्यं सानन्दाश्रुलोचनमाश्लिष्य परस्परं कुशलप्रश्नश्चक्रे, रत्नचूडः प्राह- "मित्र ! त्वं मे मनसः क्षणमपि न विस्मृतोऽसि तथापि कार्यव्यग्रत्वेनाऽद्य यावत् त्वन्मिलनायाऽपि नाऽऽगमम् / बुधाचार्यमपि न समानयं, यतो यद्-दिने त्वां मिलित्वा गतोऽहं वैताढ्ये तद्-दिन एव रात्रिशेषे रोहिण्यादि-षोडश-देव्यः प्रकटीभूय मामूचुः- 'वत्स ! त्वत्पुण्योदयाकृष्टा वयं सर्वा अपि अद्य प्रभृति तवाऽङ्गे अवतरिष्यामो, भविता च त्वं खेचरचक्री / आयान्ति च सर्वेऽपि खेचरा: प्रातस्त्वामभिषेक्तुं', तदाकर्ण्य ध्यातं मया- 'यदहो ! एता विद्यादेव्यश्वक्रित्वं चैतत्सर्वं पुण्यानुबन्धिपुण्यफलम् / विमलेन सह व्रतादानोत्सुकस्य मे सुवर्णनिगडप्रायं राजविष्टिरिवाऽवश्यं भोक्तव्यमेवेति यावच्चिन्तयामि तावत् मदङ्गं प्रविष्टास्ता विद्यादेव्यः। अथ प्रगे सकलैर्विद्याधरैः सम्भूय महामहपूर्वकं कृतो मे राज्याभिषेकः, धृता च तैः शिरसि मदाज्ञा / तद्-दिवसादारभ्य नाना-राज्यकार्यविधानव्यग्रस्य मे गतानि कियन्ति दिनानि / एकदा स्मृतं मया- यदहो ! मेऽनवधानत्वं, विमलोक्तं कार्यं विस्मार्य राज्यार्तिपङ्कमग्नोऽनिशं तिष्ठामि इति / ततो बहुषु स्थानेषु गवेषयता दृष्टोऽन्यदैकत्र बुधसूरिः / कथितो मया त्वदीक्षाभिलाषः, प्रार्थितश्चासौ त्वत्कुटुम्ब-प्रतिबोधार्थं तदा सूरिणोक्तं- "वरं, यास्यामो वयं प्रस्तावे तत्र वर्धमानपुरे।" तत्प्रमाणीकृत्याऽहमत्राऽऽगत इति कृत्वा रत्नचूडेन काचित् सङ्केतवार्ता विमलस्य कर्णे कथिता / अथैतदाकर्ण्य हृष्टो विमलः, सपत्नीकं रत्नचूडमत्यादरेण स्वमन्दिरं समानिनाय / विविधभोज्य-वस्त्राल
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/23ab527f7c1f258afa052cd46657e1a578aa086c77368460cea9b70c95e9b728.jpg)
Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146