Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 106
________________ 89 उपमितिभवप्रपंचाकथाद्धारे अधिकार -5 केचिन्नृत्यन्ति केचिच्च हसन्ति, केचित् क्रन्दन्ति, एवं मानाचेष्टाः कुर्वन्ति, तन्मध्येऽहमपि विविधं विचेष्टमानो-ऽभवं, मद्यपारवश्याच्च स्तेय-परदारहरणाद्यनेकानन्यायान् विदधन्, नाना-कष्टकदर्थना अन्वभवम् / __ अन्यदा ब्राह्मणैस्तथाविधं मां करुणापात्रं वीक्ष्य प्रतिबोधो दत्तः, महाप्रयत्नेन प्रतिबोध्य ब्राह्मणः कृतः, क्रमेण च श्रमणो जातोऽद्याऽपि च तन्मद्याजीर्णं मे विद्यत एव, परं गुरूक्तौषधसेवनात् तदपयास्यतीति मे वैराग्यकारणम् / " -- अथेमं वृत्तान्तं मुनिमुखादाकर्ण्य जात-वैराग्योद्रेकोऽकलङ्को जातिस्मृतिमवाप, अहं तु समीपस्थितोऽपि न किञ्चिदपि तत्त्वमवबुद्धः / ततोऽकलङ्केन पृष्टं- "भ्रातः! धनवाहन! ज्ञातस्त्वया कश्चिद्-भावार्थः?" मयोक्तं- "नाऽहं तु किमपि वेद्मि / " ततोऽकलङ्कः प्राह- "शृणु बन्धो ! संसारोऽयं महती मद्यशाला, तत्राऽनन्ता जीवा मद्यपा, अष्टविधकर्मसमुदाया मद्याङ्गानि, कषायास्तदासवाः, घाति-कर्मप्रकृतयो मद्यानि, आयुः पात्रं, देहाश्चषकास्ततः पीततन्मद्यास्ते विविधं चेष्टन्ते / एकेन्द्रियादि पञ्चेन्द्रियान्तभवेषु एकादि पञ्चान्तान् विषयान् यथासम्भवं सेवते / अथ तत्र त्रयोदशविधा लोका सन्ति / तथाहिप्रथमेऽसंव्यवहारसूक्ष्मनिगोदनामानः // 1 // द्वितीया व्यवहारबादरनिगोदाख्याः सूक्ष्मवनस्पतिकायाः // 2 // तृतीया पृथिव्यप्-तेजो-वायुबादरवनस्पतयः // 3 // चतुर्था द्वीन्द्रियाः // 4 // पञ्चमास्त्रीन्द्रियाः // 5 // षष्ठाश्चतुरिन्द्रियाः // 6 // सप्तमा असज्ञिपञ्चेन्द्रियाः // 7 // अष्टमा नारकाः // 8 // नवमाः सज्ञिपञ्चेन्द्रिय-तिर्यञ्चः // 9 // दशमा मनुष्याः // 10 // एकादशाश्चतुर्निकायदेवाः // 11 // द्वादशा ब्राह्मणा: साधव इत्यर्थः // 12 // त्रयोदशास्तुत्यक्तमद्या: सिद्धजीवाः // 13 // तत्राऽयं साधुः प्रथमलोकमध्येऽनन्तानन्तं कालमुशित्वा भवितव्यता-वशात् ततो निर्गत्य दशसु भेदेषु बहुधा विडम्बनामनुभूयाऽनन्तेन कालेन ततो निर्गत्य द्वादशभेदं चारित्राध्यवसायं प्राप्तस्ततः साधुभिः संसाररूपमद्यशाला-स्वरूपं सम्यक् प्रबोध्य दीक्षितः, शमौषधसेवनाद् घातिकर्मशेषलक्षणं मद्याजीर्णमपनेष्यतीति भावार्थः। शृणु अगृहीतसङ्केते ! इत्थं जातिस्मृतिवशात् लब्धतात्पर्यार्थेनाऽकलङ्केनाऽहं सम्यक् बोधितोऽपि

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146