Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 90 श्री हंसविजयविरचिते न किञ्चिच्छ्रद्दधौ, पुनर्गता तृतीयमुनिसमीपं, तमपि प्रणम्याऽपृच्छदकलङ्को वैराग्यकारणम्। संसार-अरघट्टदर्शनम् / मुनिरुवाच- "अरघट्टदर्शनमेव वैराग्यकारणमिति" पुनरकलङ्केन भावार्थे पृष्टे मुनिराह- "शृणु कुमार ! संसारोऽयमरघट्टस्तत्र राग-द्वेष-मनोभाव-मिथ्यात्वाऽभिधाश्चत्वारः कर्षकाः महामोहाख्यः स्वयं कृषिकपतिः / अथ तमरघट्ट घासपानीयाद्यनपेक्षाः कषायलक्षणाः षोडश बलीवर्दा नित्यं वहन्ति / हास्य-शोक-भयाद्याः कर्मकराः रत्यरत्याद्याश्च कर्मकार्यः, अविरति-जलापूर्णोऽसंयतजीवितव्यरूप: कूपो, जीवलोको घटीयन्त्रं, दुष्टयोग-प्रमादाभिधे द्वे तुम्बे, विलास-विभ्रमाद्या अरकाः, मरणाख्यै-र्घटीसङ्घट्टखाट्कारैरेष दूरादपि विवेकिभिर्वहन् विभाव्यते / मिथ्याभिमानाख्यं चाऽत्र दार्वटिकं आत्मनोऽज्ञान-मलिनता सा जलग्राहिणी प्रणालिका / सक्लिष्टचित्तरूपः खालः, भोगलालसा कुल्या, जन्मान्तराणि केदारपरम्परा / तत्र जीवपरिणामाख्यो वप्ता, कर्म-बीजानि वपति तान्यसद्ज्ञानाख्यः कर्मकरः पाययति, ततो दुःखरूपं शस्यं निष्पद्यते / अथैवंविधे क्षेत्रेऽहं सुप्तोऽभूवं, ततोऽनेन सूर्यप्रतिमेन मद्गुरुणा प्रबोध्य भाषितो 'यदहोऽनभिज्ञत्वमेवैतत् क्षेत्रोद्भवस्य दुःखरूपधान्यफलस्य भोक्ता भविष्यसि। ततः सावधानीभूय त्यज शीघ्रमस्यारघट्टस्य स्वामित्वं,' ततो जातवैराग्येण मया तन्ममत्व-मुन्मुच्य व्रतमाददे," इत्याकाहं तु शून्यचित्त एवाऽऽसम् / अकलङ्कस्तु परमवैराग्यमापन्नः / संसार-मठस्य वर्णनम् / 'पुनश्चतुर्थसाधं नत्वा पृष्टं तद्वैराग्यकारणम् / साधुरुवाच- "एकस्मिन् मठे छात्रा वसन्ति, अहमपि तत्र वसन्नभूवम्। अन्यदा मत्कुटुम्बभूतं मनुष्यपञ्चकं तत्राऽऽयातं, तत् तु साक्षात् वैरिभूतमपि मया हितकृदेव-गणितम्, एकदा तेन कुटुम्बेन साग्रहं सर्वे छात्रा भोजनं कारितास्तद्भोजनवशाद् वयं सर्वेऽपि जाताश्चैतन्यविकलाः प्रवृत्ताश्च नानाकुचेष्टाः कर्तुं प्रवृद्धः सन्निपातः, प्रकटिताश्च घर्घरगलरोधतापादयः / ततो भवितव्यता-बलेन तथाविध दुरवस्थो दृष्टोऽहमनेन महात्मना मद्गुरुणा भेषजदानेन सजीकृतश्च / पुनर्भाषितं च- 'यथैते वराका विषान्न-भोजनात् सर्वे कष्टमनुभवन्ति तथा त्वमप्यभूः, परं मया भेषजबलेन सावधानः कृतोऽसि, ततोऽद्य प्रभृति नैतत्कुटुम्बं विश्वसीः / अद्यापि किञ्चिदजीर्णजन्यः सन्निपातोऽस्ति, ततो मदुक्त-भेषजं सेवस्वेति' गुरुवचसा वैराग्याद् व्रतमाश्रितोऽहमिति एवं साधुमुखादाकाऽकलङ्को मां प्रति भावार्थमाह- "संसारोऽयं मठः, तत्र लोह-शलाका इवाऽन्योऽन्य-सम्बद्धाः सर्वे जीवाश्छात्राः / प्रमादाऽविरति
Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146