Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ * श्री हंसविजयविरचिते दर्शन-चारित्रादीनि रत्नानि, जिनोक्तधर्मः प्रवहणं, मुक्तिर्महानन्दपुरं, कर्मपरिणामो नृपः। ततश्चारुस्थानीयाः साधवस्तत्त्व-ज्ञानेन ज्ञानाद्यर्जयित्वा जिनधर्माश्रयात् मुक्तिं लभन्ते / तथा योग्यस्थानीयाः श्रावका विषयप्रमादाद्यासक्ता अपि साधु-वचसा तत्त्वज्ञानमवाप्य तदासङ्गं हित्वा ज्ञानाद्यर्जयित्वा कालेन महानन्दमप्याप्नुवन्ति / ये च प्रकृति-भद्रकास्ते तु हितज्ञस्थानीयाः विषयाद्यासक्ताः कदाचित् कथञ्चिद् विहित-धर्मोद्यमा अपि कुतीर्थविप्रतारिता सत्यज्ञान-विकला कुधर्ममर्जयित्वाऽप्यकृतकृत्याः पुनः कदाचिदपि साधुवचसा तत्त्वज्ञानमवाप्य भूयसा कालेन स्वार्थं साधयन्ति / ये चाऽभव्या दूरभव्याश्च ते तु मूढस्थानीयाः केवलं विषयाद्यासक्ता व्यसनाद्यधीनतया-ऽकार्यशतानि कुर्वन्ति, हितोपदेष्टारं च द्विष्यन्ति, ते पुनः कर्मपरिणामनृपेण दुस्तरे संसारसागरे क्षिप्यन्ते। यद्यप्येषां कदाचित् कथञ्चिद् द्रव्यसाधुत्वं द्रव्यश्रावकत्वं वा सम्पद्यते तथापि तत्त्वाऽश्रद्धानात् केवलं भवाभिनन्दित्वाच्च मोक्षरूप-पुरुषार्थं न साधयन्तीति" भावार्थं श्रुत्वा किञ्चिलब्ध-परमार्थोऽहं क्षणमात्रं तदास्वादमास्वाद्य पुनः शून्यचित्त इवाऽतिष्ठम् / संसार-हट्टश्रेणिस्वरूपम् ततो गतावावां षष्ठमुनिपार्श्वे, प्रणम्याऽकलङ्केन पृष्टं तद्वैराग्यकारणं, मुनिनोक्तं"हट्टश्रेणिदर्शनं मे वैराग्यकारणम् / " पुनरकलङ्केन भावार्थं पृष्टः स प्राह- "शृणु महाभाग ! संसारनगरे जन्म-परम्परा-हट्टश्रेणिस्तत्र भवजन्तवो वणिजः, सुख-दुःखभेदभिन्नानि नाना-क्रयाणकानि पुण्य-पाप रूप-निष्क्रयाभ्यां क्रमाल्लभ्यन्ते / इत्थं क्रयं विक्रयं च कुर्वन्तः केचिल्लाभमर्जयन्ति, केचिच्च नीवीं धारयन्ति, केचिच्च प्रत्युत नीवीमपि हारयन्ति। तत्र पुरे महामोहो दुर्गपालः काम-कोपाद्याश्च तत्सेवकास्तेऽकारणमपि लोकान् विडम्बयन्ति / अहमपि तत्र वणिगभवम्, एकदाऽनेन मद्गुरुणा सम्यक्त्वयोगाञ्जनप्रयोगेण मार्ग प्रदर्श्य नीतोऽहं स्वमठे, ज्ञापितं च हट्टश्रेण्या असारत्वं, ततोऽनन्तसुखास्पदशिवालय-वर्णिकां दीक्षां दत्त्वा पञ्चेन्द्रियरूप-गवाक्ष-पञ्चकोपेतदेहाऽपवरकमध्ये मनोमर्कट मे दर्शितं, पुनरनेनोक्तोऽहं- 'वत्स ! एतन्मर्कटं त्वया यत्नेन रक्षणीयं सुरक्षितमेतत् तव महानन्दाय भविष्यति, ततो यथैतत्-कषाय-मूषकैर्न दृश्यते, नोकषायरूपैर्वृश्चिकै!त्पीड्यते, आहार-संज्ञादि-मार्जारीभिर्न पराभूयते, राग-द्वेषाभ्यां कोलोंदुराभ्यां नोपद्रूयते, महामोहरूप-वन-बिडालेन न भक्ष्यते, परीषहरूप-दंशमसकैर्न तुद्यते, दुष्टाभिप्रायादिमत्कुणैर्न व्यध्यते, चिन्तारूपगृहगोधादिभिर्न व्याकुलीक्रियते, प्रमादशरटैर्नाभिभूयते, अविरतिरूप-षट्पदीभिर्न विडम्ब्यते, यथा च मिथ्यात्वतमसा नाऽन्धीक्रियते तथा रक्षितव्यं, यतः पूर्वोक्तोपद्रवरुपद्रुतं सद् एतद् वेदना-व्याकुलं
Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146