Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ श्री हंसविजयविरचिते संसारिजीवपार्श्वे सदागमस्य आगमनम् / . अथाऽत्राऽन्तरे यदभूत् तदुपयोगं दत्त्वाऽऽकर्णयाऽगृहीतसङ्केते ! पूर्वं वामदेवभवे बुधसूरिचरित्रमध्ये धिषणाङ्गजेन विचारेणोक्तमभूत् यत् संयमघातनवैराच्चारित्रधर्ममोहराजयोर्युद्धं बभूव। ततो मोहराजेन पराभूतश्चारित्रधर्म पलाय्य जैनपुरं प्रविष्ट इति। तदनु स्वपराजयदुःखितेन चारित्रधर्मेण सद्बोधमन्त्री कर्तव्योपायं पृष्टः सन्नुवाच"स्वामिन् ! न कश्चिद् विषादो विधेयो, यतः संसारिजीवोऽस्माकं स्वामी स यावदस्माकं दूरे भविता तावदेव वयं रिपुभिः पीड्यामहे / किञ्चेदानीं तु चित्तवृत्त्यटवी मनाक् स्वच्छावलोक्यते, ततो जानेऽहं सोऽस्मत्-स्वामीनः समीपे भविष्यति, ततः कर्मपरिणामनृपमापृच्छ्य कश्चिन्मनुष्यस्तदन्तिके प्रेष्यते यतस्तस्य बहुशो गतागतादि-परिचयेन सोऽस्मान् सम्यगुपर्लक्षिष्यति" इति सद्बोधवचोऽङ्गीकृत्य चारित्रधर्मेणोक्तं- “मन्त्रिन् ! सम्यग्दर्शन-महत्तमः सदागमश्चैतौ द्वौ सन्नीतिनिपुणौ तत्समीपे प्रहीयते / " तदा पुनः संबोधेनाभिहितं- "स्वामिन्निदानीं नाऽवसरः सम्यग्दर्शनस्य, ततः पूर्वं सदागमः प्रहीयते, यदा चाऽसौ सदागम-वचसाऽस्मद्विषये रागवान् भवति तदनन्तरं समये सम्यक्त्व-महत्तमोऽपि प्रेषितव्यस्तदिदानीं तु सदागम एव तत्र प्रेषणोचित इति कृत्वा कर्मपरिणाममापृच्छ्य मां धनवाहन-भवस्थितं मत्वा सदागमों मदन्तिकं प्रेषितः / तदा सदागमः समागत्य मदन्तिके स्थितः / ___अथ शृणु भद्रे! सदागमस्य सान्निध्यानुभावात् तत्-षष्ठ-साधूक्तवार्तामाकाऽकलकोक्तं भावार्थं च सम्यगवबुध्य प्राप्तं मया श्रुतज्ञानं, जातश्चाऽऽह्लादमयः / ततोऽकलङ्को मां सदागमाश्रितं मत्वा प्रहृष्टः पुनः सर्वसाधुनायकं कोविदसूरिनामानं सप्तमं महानुभावं प्रणम्य धर्मं पप्रच्छ, गुरुणा सविस्तरं धर्मस्वरूपं कथितं, तच्छ्रुत्वाऽकलङ्केन मां प्रत्युक्तं"भ्रातः ! धनवाहन ! अस्य महानुभावस्य समीपे सदागमः सामस्त्येन परिवसति, ततो यद्येतन्मुखात् किञ्चिदपि श्रुताभ्यासं कुर्यास्तदाऽहं हृष्यामीत्यकलङ्कानुरोधात् पठितं मया किञ्चिन्नमस्कारादि-श्रुतं, क्रमेण किञ्चिद् द्रव्यश्रावकमार्गाभिज्ञोऽपि जातः। अकलङ्कस्तु जातिस्मृत्या प्राप्तपरमवैराग्यः पितरावनुज्ञाप्य श्रीकोविदसूरिसन्निधौ संयममाददे / .. संसारिजीवपार्श्वे मोहपरिग्रहागमनम् * अथ सदागमाधिष्ठितं मां वीक्ष्य क्षुब्धो ज्ञानावरणनृपो महामोहसमीपे गत्वा भवजन्तुः सदागमेन सह मिलितोऽस्तीत्यादि-वार्ता न्यवेदयत्, तदाकर्ण्य क्रुद्धो मोहराजः जाताश्च रागद्वेषादि-तस्सैनिका रोषातुराः / अथ मोहराजो रणोद्यतान् सर्वसैनिकान् निवार्य स्वपौत्रं 1. लक्षयति-D L1.
Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146