Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 110
________________ 93 उपमितिभवप्रपंचाकथाद्धारे अधिकार -5 पञ्चेन्द्रियरूप-गवाक्ष-द्वारा निर्गत्य रौद्रध्यानरूपाऽग्निकुण्डे, आर्तध्यानरूप-महाऽवटे वा निपतति, अन्यच्चाऽस्य देहापवरकस्य पञ्चष्विन्द्रियगवाक्षद्वारेष्वेकैको विषयरूप विषयवृक्षोऽस्ति, ततो यदा यदा तं विषयवृक्षमाजिघ्रति, पश्यति, आस्वादयति, स्पृशति, स्मरति वा तदा तदा एतत् तद्विषमूर्च्छितं महापदं लभते, तत् तेभ्यो विषवृक्षेभ्यो दूर एव रक्षणीयमिति / " __ अत्राऽन्तरालेऽकलङ्ककेनोक्तं- "स्वामिन् ! सुष्ठु निवेदितमेतन्मनोमर्कटरक्षणं यतो भवान्तरे ममाऽपीत्थमेव गुरुभिर्मनोमर्कटरक्षणं निवेदितमभवदिति" उक्त्वा जातिस्मृतिस्मृतः पूर्वाभ्यस्त-चारित्रमार्गः सर्वोऽपि मुनेः पुरः प्रकाशितः, मुनिनाऽपीत्थमेवैतदिति प्रमाणीकृत्य पुनरुक्तं- "शृणु महाभाग! यत् पुनरपि मद्गुरुणोक्तं-तथाहि-देहापवरके - स्मिन् कृष्ण-नील-कापोताख्या-स्तिस्रो दास्यः सन्ति, तास्तु मनोमर्कटस्य दुःखादायिन्यः सन्ति, यद्यस्यैताः परिचारिकाः क्रियन्ते तदा त्वेतन्मर्कटं सर्वोपद्रवास्पदं भवति, तथा तेजः-पद्म-शुक्ललेश्याख्यास्तिस्रस्त्वेतस्य हितकारिण्यः सन्ति, तदेता एवास्य रक्षणे नियोक्तव्याः / मनोमर्कट रक्षणोपायाः / अथैताभिरेव शिवालयमठाधिरोहाऽर्थं देहापवरके परिणामनामा एको दर्दरः कृतोऽस्ति, तदुपर्येताभिरेवाऽध्यवसायस्थानकाऽभिधान्यसङ्ख्यानि सोपानफलकानि कृतानि सन्ति / ततः प्रथम-लेश्या-त्रयकृतसोपान-श्रेणीमधिरोहतोऽस्य मर्कटस्य विविधोपद्रवाः पराभवन्ति / तदुपरि च तेजोलेश्यादिकृतसोपानक-पक्तौ यथा यथोर्ध्वमारोहति तथा तथा निविर्त्ततेऽस्य विषयविषावेग-चापल्यं, क्षीयते च सर्वेऽप्युद्रवाः / धर्मध्यानरूप शीताऽनिलस्पर्शात्तनूभवन्ति, पूर्वोत्पन्नाः कर्मरोगाः / पुनस्तत्र शम-दम-सन्तोष-संयमसबोधादि-वानर-शोभितं, धृति-श्रद्धा-सुखासिका-विविदिषा-विज्ञप्ति-स्मृति-बुद्धिक्षमादि-वानरीभिः कलितं, धैर्य-वीर्य-शौर्य-गाम्भीर्य-ज्ञान-दर्शन-तपः-सत्याद्यनेकलघुमर्कटाकीर्णं, विशुद्ध-धर्माख्येनैकेन महावानरेण सुरक्षितं महदेकं वानर-यूथं सङ्गच्छति। तेन सङ्गतमेतन्मनोमर्कटमपि त्यक्तोपद्रवं शुक्लध्यान- रूप-चन्दनच्छटाभिरपगत-कर्मरोगं सुखेनोच्चैः सोपानमधिरोहति / तदेवमुक्तमार्गेण मनोमर्कटे यत्नेनोच्चैः पदं प्रापिते तेन सह त्वमपि तत्स्थानमारोक्ष्यसि / ततो मनोमर्कटं तद्द्वानरयूथं च तत्रैवोन्मुच्य शैलेशीकरणाख्योत्पातेनोत्प्लुत्याऽनन्तानन्दमयं शिवालय-मठं व्रजेरिति गुरूक्तमार्गेण साम्प्रतं मनोमर्कटरक्षणं करोमीति" श्रुत्वाऽकलङ्केनानुग्रह-बुद्धया सम्यक् तद्भावार्थं प्रबोधितोऽहम् /

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146