Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 104
________________ अथ पञ्चमो अधिकारः पुनः सदागम-भव्यपुरुष-प्रज्ञाविशालानां समक्षं संसारिजीवोऽगृहितसङ्केतां सम्बोध्य कथयति / अथ शृणु अगृहगीतसङ्केते ! मानवावास-पत्तने साल्हादपुरे जीमूतो राजा, लीलावती च तद्राज्ञी, तस्याः कुक्षौ कर्मरूपगुटिकाप्रयोगेण भवितव्यतयाऽवतारितोऽहं, समये जातः पुण्योदयान्वितः, पित्रा महामहेन कृतं धनवाहन इति मन्नाम / अथ जीमूतनृपस्य नारदनामा कनिष्ठबन्धुरस्ति, तत्पत्नी पद्मावती, मजन्मावसरे तयाऽपि पुत्रो जातस्तस्य चाऽकलङ्क इत्यभिधा चक्रे, एवं आवां द्वावपि भ्रातरौ क्रमेण प्रवर्द्धमानौ जातावष्टवार्षिकौ, कलाचार्यान्तिके शिक्षितौ च शस्त्र-शास्त्रकलाः सकलाः, प्राप्तौ च क्रमेण तारुण्यं, अकलङ्कस्तु लघुकर्मत्वात् प्रकृत्या दयालुः, क्षमा-सत्य-सन्तोषादियुतः, परोपकारी गुणरागी चेत्येवमनेकगुणान्वितः, अहं तु निःस्नेहो हीनसत्त्वः परच्छिद्रापेक्षीत्येवं नाना-दोषाश्रयस्तथाऽप्यकलङ्को मयि निबिडस्नेहं वहति / ___ एकदाऽऽवां बुधनन्दनोद्याने क्रीडार्थं गतौ, तत्र मध्याह्ने एकं जिनप्रासादं वीक्ष्य घर्मापनोदर्थं स्थितौ, तत्राऽकलङ्क-साहचर्यात् मयाऽपि जिनदर्शनं कृतं, यावदावां बहिमण्डपमायातौ तावद् दृष्टास्तत्राऽनेके साधवो, विहिताऽष्टमीतिथ्युपवासाः, जिनवन्दनानन्तरं पृथक् पृथक् सिद्धान्त-स्वाध्यायं कुर्वाणाः / अकलङ्कस्तान् विलोक्य, नत्वा चैकस्य साधोः पुरो धर्मश्रवणार्थं स्थितस्ततोऽहमपि अकलङ्कानुरोधात् तत्रोपविष्टः / संसार-अग्नि स्वरूपम् अथाऽकलङ्केन स साधुः पृष्टः "स्वामिन् ! भवतः किं वैराग्यकारणम् ?, यतस्तारुण्य एव व्रतमनुष्ठितम् ?" तदा मुनिराह- "शृणु कुमार ! मे वैराग्यकारणम् ! अहं लोकोदरग्रामवास्तव्य: कुलपुत्रोऽभवं, तत्रैकदा रात्रौ प्रदीपनं लग्नं, प्रकटिताः कराला: ज्वाला:, धूमेनाऽऽच्छादितं समस्तं पुरं, जातो व्याकुलो वास्तव्यजनः, प्रवृत्तः स्त्री-बालकादीनां कोलाहलरवः, पङ्ग-अन्ध-क्लीबादयो दह्यमाना भृशमारटन्ति, मुष्णान्ति चौरा लोकसर्वस्वं, हृष्यन्त्यनेके धूर्त-लुण्टाकादयस्तदवसरे प्रबुद्धेनैकेन मान्त्रिकेणात्मीयवचःशक्त्या चत्वरे मण्डलमेकमालिख्याऽऽहूताः सर्वेऽपि पौरा: “अहो ! मण्डलमेतदाश्रयत, न भविष्यत्यत्र भवतां दाहदुःखलवोऽपीति," तदाकर्ण्य स्तोकाः केचित्

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146