Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 102
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-४ समुद्धाताख्यः प्रयत्नो, निहन्तव्या योगाख्यास्त्रयो दुष्टवेतालास्ततः शैलेशी-नाम्नी वर्तनीमनुसृत्य गन्तव्यं निर्वृतिपुरे, एते सर्वेऽपि व्यतिकरा औदासीन्यनामकं राजपथममुञ्चत एव ते सम्पत्स्यन्ते, अन्यच्च तत्र गच्छता त्वया गृहीतव्या यथावस्थितसकलपदार्थसार्थदर्शिका समता-नाम्नी योगनालिका, तन्निवेशितदृष्टेः तव भविष्यति सकलपदार्थज्ञानं, ज्ञास्यसि च प्रतिपदं स्वयमेव यथोचितं कृत्यमित्यादिकां सिद्धान्तोक्तहितशिक्षामवधार्योत्तमस्तथैव प्रवर्त्तमानः क्रमेण मोहादि शत्रून् निहत्य कर्मपरीणामं पितरमपि निर्जित्य प्राप्तो निर्वृतिपुरं स्वराज्यसारभूतं, तत्र गतोऽसौ बुभुजे शाश्वतानन्दसुखं विशुद्धसंयमाराधकाः साधवो मोक्षक-बद्धकक्षा गणधरादयस्तेऽस्य निदर्शनम् / __ अथ षष्ठो वरिष्ठ-नामा कर्मपरीणामपुत्रो राजा जातस्तदागमे जाता हतौजसो मोहाद्याः, प्रकृष्टा-चारित्रधर्मादयो यद्यप्युत्तमस्येवाऽस्याऽप्यखिलो वृत्तान्त-स्तथाऽप्ययं विशेषः / यदस्य प्रागेव सिद्धान्तेन सह परिचय आसीत्, तदसौ सिद्धान्तमपृष्ट्वैव सर्वां राज्य-स्थितिमसाधयत्, अन्यच्चैतस्य गुणैराकृष्टा बहिरङ्ग-भूभुजो गणधरनामान: पदातिभावं भजन्ति, तेभ्योऽयमुपकारीति मत्वा सिद्धान्तं निरूपयत्यसौ / अथ ते गणधराः सिद्धान्तमुपलभ्य स्वशक्त्या तदङ्गोपाङ्गानि पुनः समारचयन्ति / इत्थमसौ सिद्धान्तो वस्तुतोऽजरामरोऽपि तदुपदिष्टतया लोके वरिष्ट-गर्भकालात् मति-श्रुता-ऽवधिलक्षणज्ञानत्रयकलितः कृतोऽयमिति किंवाऽयं भगवान् ख्यातिं याति किञ्चाजन्मत एवाऽतिशय-चतुष्टयोपेतो लोकोत्तरगुणगणनिधिः सर्वाद्भुतरूपसौभाग्य: सकलसुरासुरेन्द्रादिमहितः, व्रतानन्तरमेवोत्पन्नतुर्यज्ञानो घातिकर्माणि घातयित्वा प्राप्तकेवलज्ञानः 'कर्मक्षयोत्थैरेकादशातिशयैः सुरकृतैश्चैकोन-विंशत्यतिशयैः, अष्टभिः प्रातिहा: प्रकाशितत्रिभुवनसाम्राज्यः पञ्चत्रिंशद्गुणोपेतया योजनगामिन्या सार्वजनीनया वाण्या धर्ममुपदिशन् पावयति स्वविहारेण पृथ्वीतलं, ततोऽसौ भगवान् नाशयित्वा मिथ्यात्वतमः, कृत्वा च मुक्तिमार्ग सुप्रकाशं, स्थापयित्वा धर्मतीर्थं, पूर्वोक्तक्रमेण निर्वृतिपुरी प्राप्तो भुञ्जते शाश्वतानन्तस्वसाम्राज्य-सुखमिति / एतन्निदर्शनं त्वतीतानागतवर्तमानकालभाविनस्तीर्थकरा एवेति / अथेत्थं षट् पुरुषदृष्टान्तश्रवणादप्यलब्धपरमार्थोऽप्रबुद्धः सिद्धान्तगुरुणा विचारसहचरं दत्त्वाऽन्तरङ्गपुरेषु प्रेषयित्वा षण्णामपि राज्यस्थितिं साक्षाद् दर्शयित्वा प्रबोधित-स्तदेवं नराधिप ! यथा निकृष्टाऽधमविमध्यमानां दुष्पालितं राज्यं केवलं परमदुःखाय, भवत्, मध्यमस्य पालनाभिमुखत्वात् स्वल्पदुःखाय उत्तमवरिष्ठयोस्तु सुपालितं सदनन्तसुखायैवाऽभवत् तथा सर्वेषामपि जीवानां स्वराज्यमेव सुपालितं सुखाय, दुष्पालितं च दुःखाय स्यादिदमेव च प्राणिनां नानात्वकारणमित्यादि

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146