Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 84 श्री हंसविजयविरचिते निवृत्तिपुरिगमनमार्गः अथाऽनेनाऽन्यदा स्वराज्यावास्युपायं पृष्टो यथार्थवादी सिद्धान्तनामा महत्तमः प्राह'महाभाग ! घटत एव भवविरक्तस्य विषयविमुखस्य मोक्षैकतानस्य ते 'राज्यावाप्त्युपायपृच्छा तदाकर्णय तदुपायं तथाहि आन्तरङ्गराज्यसुखेच्छुना त्वया पूर्वं सेव्याः सद्गुरवः, सम्यगनु-ष्ठेयस्तदुपदेशो, विमर्शनीयः शास्त्रभावार्थोऽनुशीलनीयास्तदुक्त- क्रियाः, कार्य: सत्सङ्गो, हेयश्चाऽसत्सङ्गः, वर्जनीयानि हिंसानृतादत्त-मैथुनानि, विधेयो बाह्याभ्यन्तरपरिग्रह-त्यागः, धारितव्यो यतिवेषो, यापनीयो नवकोटि विशुद्धाहारोप-धिशय्यादिना देहः, प्रतिक्षणं विचिन्त्यः संसारकटुविपाकः, विजेतव्याः पञ्चापि विषयाः, वर्द्धितव्यः स्वाध्याय-सत्य-सन्तोष-तपः-प्रभृतिषूद्योगः, एवं कुर्वतस्ते भविष्यति स्वराज्ये प्रवेशः, ततो गृहीतव्यस्त्वयाऽभ्यासनामाऽन्तरङ्गस्वाङ्गिक-सहायस्तथा चारित्रधर्मसैन्यान् मिलिष्यति अन्योऽपि ते वैराग्यनामा सहायः, ततस्ताभ्यां सहितेन प्रवेष्टव्यं त्वया पूर्वद्वारेण भूत्वा स्वराज्ये, तत्र च वामभागे महामोहदिसैन्याधारभूतानि ग्राम-नगर-ऽऽकरपर्वतादीनि सन्ति, दक्षिणदिग्भागेभ्यः चारित्रसैन्यनिवासभूतानि ग्रामादीनि सन्ति / सर्वेषां चैषामा-धारभूता चितवृत्यटव्येव, तस्याः पर्यन्ते पश्चिमदिग्विभागे निवृत्तिनाम-पुरी, तत्रगतस्य ते पूर्णराज्यफलं भावि / ततस्त्वयाऽनवरत प्रयाणैश्चरित्रधर्मसैन्यातिवल्लभेन महामोहसैन्याऽसं-स्पृष्टे नौदासीन्य-नाम्ना राजमार्गेण प्रस्थातव्यम्, तत्राऽन्तराले आयास्यत्येकोऽध्यवसायनामा महाहूदः, स च कलुषितः सन् भवति प्रकृत्यैव मोहसैन्यपोषाय, चारित्रधर्म-सैन्यस्य तु पीडनाय, स्वच्छीभूतस्तु चारित्रधर्म-पोषाय, मोहसैन्यपीडनायेत्यतस्तद्वैशद्यार्थं नियोज्यास्तया मैत्री-मुदिता-करुणोपेक्षाख्याश्चतस्रो देव्यः ततस्ताभी रक्षिते प्रसन्नीभूते च तस्मिन् ह्रदे, पुष्टीभूतेषु च चारित्रधर्मादिषु स्वाङ्गिकनृपेषु, कर्षितेषु महामोहादि-तस्करगणेषु पुनरग्रतो गन्तव्यं त्वया, आयास्यति चाऽग्रतस्ततो महारदात् प्रवृत्ता धारणा नाम्नी नदी / सा च स्थिरसुखयानाऽऽ सनोपविष्टेनोल्लङ्घनीयाऽतिवेगगत्या प्रत्याहार सावधानेन त्वया, तदने द्रक्ष्यसि धर्मध्याननामकमेकमतिसरलं दण्डोलकं, तेन दण्डोलकेन गच्छन्नग्रतो लप्स्यसे सबीजयोगाख्यं महापथं, तेन भूत्वाऽग्रतो व्रजतस्ते तिरोभविष्यन्ति, मोहादिशत्रवः, प्रबलीभविष्यन्ति चारित्रधर्मादयो हिताः, विशदी-भविष्यति च समस्ता राज्यभूमिः, आयास्यति चाऽग्रे शुक्लध्यानाख्यं दण्डोलकं, तत्र व्रजतस्ते भविष्यति विमल-केवलालोकस्ततोऽग्रे निर्बीजयोगाख्यं महापथं प्राप्य विषमरिपुसमीकरणाय कर्त्तव्यस्त्वया के वलि१. वत्स ! DL-1 // 2. VL1 / वशीकारपछा-DL2॥ 3. सावहिते न L2D //
Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146