Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 99
________________ 82 श्री हंसविजयविरचिते मोहाभिधौ द्वौ लुण्टाकनायकौ स्तस्ताभ्यां विमृष्टमेकदा यदावयोः पराक्रमस्य पुरतः कोऽसौ संसारिजीव: ? कश्च चारित्रधर्म ? इति ततः प्रसह्य संसारिजीवं स्व-स्वभावसाम्राज्यात् प्रच्याव्य विकलरूपं कृत्वा चित्तवृत्त्यटवीं स्वायत्तीकृत्य राजसचित्तादिपुराणि वासयित्वा महामोहः, स्वयं नृपो जज्ञे / कर्मपरिणामस्तु स्वानुजे न्यस्तराज्यभारः स्वयं भवजन्तुकृत-नृत्यावलोकन-परस्तस्थौ / कर्मपरिणामो हि बलिनः प्रत्यर्थिनो ह्येते इत्याशक्य कदाचित् किञ्चित् संसारिजीवस्य चारित्रधर्मादीनां चाऽनुकूलतया प्रवर्त्ततेऽपि मोहस्तु गर्वाध्मातः स्वदर्पण विश्वमपि तृणीयन् आत्मानमेव सर्वोपरि मन्यते, एकान्तेन संसारिजीवं पीडयति, चारित्रधर्माद्याँश्च त्रासयति / ____ अत्राऽन्तरेऽप्रबुद्धने पृष्टं- "स्वामिन् ! इदानीं संसारिजीवः किंविधोऽस्तीति ?". सिद्धान्ताचार्यः प्राह- "साम्प्रतं त्वसौ परमवैरिणोऽपि मोहादीन् हिततया मन्यते, ये च हिताश्चारित्रधर्मादयस्तान् वैरितया गणयति / तथा सागर-मैथुनासक्तो भवचक्रे भ्रमति। इत्येष सामान्य-प्रकारः / / कर्मपरिणामस्य षट्पुत्राः अथ वत्स ! अप्रबुद्ध ! विशेषप्रकारं, कर्मपरिणामस्य यद्यप्यनन्ताः सुताः सन्ति तथापि षट्पुत्रा जगति प्रसिद्धाः सन्ति / तथाहि- प्रथमो निकृष्टनामा पुत्रः, एकदा कर्मपरिणामेन तस्य राज्यं दत्तं, स तु प्रकृत्या क्रूरः पापात्मा दुर्भगः कुरूपस्त्रिवर्गबहिष्कृतः सर्वथैव शुभाध्यवसाय-वर्जितोऽविदितशुभलेश्योऽविज्ञात-पञ्चविषयसुखः, केवलं भूभारकारी। एवंविधं तं विलोक्य मुदिता मोहादयोऽस्माकं पोषकोऽयमिति / तथा विपक्ष-वशोऽयमिति प्रणष्टाश्चारित्रधर्मादयः, प्रहृष्टा राजस-चित्तादिपुरवास्तव्यपौरा: जातानि च शोकसङ्कलानि सात्त्विकमानसादीनि पुराणि / ततोऽसौ मोहादिभिर्विकलीकृत्य विडम्ब्यमानो राज्ये प्रवेशमप्यनाप्नुवन् रुष्टेन कर्मपरिणाम-नृपेण प्रेषितः पापिष्ठनिवासपुरे, इत्थं 'निकृष्टो' राज्यस्य कुविधिपालनात् परमापदां पदं बभूव / लुब्धक-कैवर्त्त-शौकरिक-वागुरिकादयः क्रूरकर्माणः सर्वजनाधःकृता इहलोके दुःखशताभिभूताः सर्वाधमकर्मकरणात् प्रेत्य नरकगामिनस्तेऽस्य निदर्शनम् / ___ अन्यदा कर्मपरिणामेन द्वितीयोऽधम-नामा पुत्रो सोऽपि स्वभावतो निकृष्टसम एव, परंस किञ्चिदर्थ-काम-भोगोपेतः समुपहसति धार्मिकान्, अवगणयति देव-गुरु-धर्मान्, न मन्यते पुण्य पाप-परलोकादीन्, पश्यति च केवलं संसारसुखमेव सारतया / पञ्चेन्द्रियपारवश्याद्रमते चाण्डालीप्राया अपि स्त्रियः, सेवते चाऽभक्ष्याऽपेयाऽगम्यादीनि, इत्थं

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146