Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 100
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-४ सोऽपि पूर्ववत्-मोहादीन् पोषयित्वा चारित्रधर्मादींश्च विडम्ब्य स्वराज्यसुखगन्धमप्यनवाप्य रूष्टकर्मपरीणामनृपादिष्टः पापिष्ठनिवासं प्राप्तः / लोके तु नटविट्युतकारतस्कर-वेश्यादयो बहिर्मुखलोकाः प्रायोऽस्य निदर्शनम् / ततस्तृतीयो विमध्यमनामा सूनुः कृतो राजा कर्मपरीणामेन / स तु मोहराजादिषु नित्यासक्तोऽपि कदा कदा चारित्र-धर्मादीनपि सम्भावयति / प्रकृत्या भद्रकः सेवते देवबुद्धया सर्वदेवान्, कुरुते च सरलतया दानादीनि, मन्यते च पुण्यपाप-परलोकादीन्, स्पृहयति धर्माय, बिभेति पापात्, तथापि मिथ्यादर्शनमन्त्र्यादि-विप्ररतारितोऽसौ स्वभुक्तिभूमिं प्रवेष्टुं नाऽशकत् / इत्थं च सामान्यगुणं तमालोक्य प्रेषयति कर्मपरिणामः कदाचित् पशुसंस्थानपुरे, कदापि मानवावासे, कदापि विबुधालयपुरे, इति लोकेऽपि राजानः क्षत्रिया ब्रह्मणा ये केचना-ऽन्येऽपि प्रकृतिभद्रका धर्मार्थिनोऽप्यप्राप्तसद्गुरुसंयोगा: अविदित-सर्वज्ञाऽऽगमत-त्त्वलेशाः सद्गुरुयोगेऽपि कुग्रहग्रस्तत्वाद् यथास्थितधर्मादितत्त्वमश्रद्दधानाः सावद्यदान-चान्द्रायणव्रत-होम-यज्ञादिकर्माणि धर्मबुद्ध्याऽऽद्रियन्ते ते प्रायोऽस्य निदर्शनं, ततः कृतः कर्मपरीणामेन चतुर्थपुत्रो मध्यमनामा नृपः / स च प्रकृत्या हिताहित विवेकज्ञश्चारित्र-धर्मादीन् स्वहितान् विज्ञाय तान् पुरस्कृत्य मोहादीन् वैरिभूतान् मत्वा किञ्चित् पीडयति, ततो जाता म्लानमुखा मोहादयः, किञ्चिदुल्लसिताश्चारित्रधर्मादयः यद्यपि सेवतेऽसौ यथायथं धर्मा-ऽर्थ-कामान् तथापि धर्ममेव बहु मन्यते, जानाति च मोक्षमेव परमार्थं, तथाविधशक्त्यभावेऽपि यथाशक्ति 'तर्जयति मोहादीन् शनैः शनै-दमयतीन्द्रियगणं, कुरुते च कषायादि-विजयम् / __ अथाऽस्त्येकस्तत्र सिद्धान्तनामा महत्तमः समस्तराज्यस्थितिवेत्ता तमापृच्छ्या ऽवधारिता तेन कियती स्वराज्यस्थितिः प्रवृत्तश्च यथावीर्यं तदनुसारेण, इत्थं वशीकृताऽनेन कियती स्वभुक्तिभूमिः / लब्धा च किञ्चित् स्वराज्य-सुखवर्णिका / एवं तस्य मध्यमगुणैः किञ्चित् तुष्टः कर्मपरीणामः प्रेषयति विबुधालयपत्तनं, सम्यग्दृष्टयः श्रावका यथाशक्ति गृहीतव्रताः साधवस्तेऽस्य निदर्शनम् / __ अथ पञ्चम-सुतस्योत्तमाभिधानस्य कर्मपरीणामेन राज्यं दत्तं, स च स्वभावत एव मोहादीनां विध्वंसकः, पक्षपाती चारित्रधर्मादीनां, ज्ञाता हिताऽहितानां, सदोद्युक्तः स्वराज्यवास्युपाये, ततः कम्पिता मोहादि-चरटाः क्षुब्धश्च राजस-चित्तादिपुरवास्तव्यो जनः, जाताः प्रमोदमेदुराश्चारित्र-धर्मादयः, प्रवृत्तः सात्त्विक-मानसपुरादिषु महानुत्सवः / 1. तर्जयति यथाशक्ति L1 //

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146