Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 85
________________ 68 ___ श्री हंसविजयविरचिते ऽग्रे सर्ववृत्तान्तस्तावद् विमलेन जवनिका पटमपसार्य विलोकितो रत्नचूडोक्तसङ्केतानुसारेण लक्षितश्चाऽसौ बुधसूरिरिति / ततो विमलेन "अहो ! महापुरुषस्य कृपालुत्वं, अहो ! निष्कारणोपकारित्वमिति / " सविस्मयप्रमोदोत्पुलकेन कृतो मनसा प्रणाम-स्तेनाऽपि मनसा धर्मलाभाशीर्दत्ता। . अथ पुनस्ततोऽप्यसौ गन्तुं प्रवृत्तस्तदा सर्वेऽपि सभालोकास्तस्य कुरूपकुष्ठित्वादिकं जुगुप्समाना उच्चै हसुर्यदहो ! ईदृग् दुःखस्थोऽप्यसौ महाभीष्मग्रीष्मातपे ईदृग्विधं शीतलमण्डपं मुक्त्वा मूढो गन्तुं व्यवस्यतीति / / अथैवं नानालोकभणितिभिः सकोपमिवात्मानं दर्शयित्वा समुत्तप्तकनकाभ- . कनीनिको भृकुटी-भीषणाननोऽसौ समस्त-संसद्उत्रासकारिणा तारस्वरेण जगाद- "रे रेऽधम ! स्वयंकुरूपाः कुष्ठिनः क्षुत्-क्षामाः दारिद्र्यादि सकलदोषोपद्रुता अपि किं मां हसथ ? किं युष्मत्तोऽपि अहमधिकदोषाश्रयः? इत्यादि निर्भर्त्सना-परं कोपकरालाक्षं तमालोक्य नृपो विमलं प्रत्याह- "वत्स ! अयं पुमान् पूर्वं गलत्कुष्ठविरूपाङ्गः स्रवल्लालाम्लानमुखोऽत्यन्त-दीन इवाऽभूत् / साम्प्रतं तु क्षणमात्रादस्मासु पश्यत्स्वेव जातश्च-. ण्डांशुचण्डकान्तिर्दुष्प्रेक्ष्यो दर्शनादेव जनयति त्रासोत्कम्पं, तन्नूनं कारणान्तरवश-विहितरूपविपर्ययः कश्चिन्महर्षिरयं कुपितो मा भूत् तेजोलेश्यया सकलदेशदाहाय, तदेनं प्रणतिनुत्यादिभिः तावदनुनयाम" इति / ततो विमलेनाऽपि "तात! सत्यमेतदिति" उक्ते नृपादयः सर्वेऽप्युत्थाय तं महर्षि प्रणिपत्य प्राञ्जलयः प्रोचुः- "स्वामिन् ! अज्ञानिनो वयं, यूयं च महात्मानस्तत्-क्षन्तव्यो भगवद्भिः अस्मदपराधः, स्वस्य मूलस्वरूपदर्शनेनाऽनुग्राह्याश्च वयमित्यादि-भक्तिवाक्यैः कोपं संवृत्य निमेषमात्रात् स महर्षिमहौजसं दिव्य-स्वरूपं सर्वाङ्गसुन्दरं कनक-कमलासीनमात्मानमदर्शयत् / ___संसारीणां संसारत्यागिनां भेददर्शनम् .. अथ नृपादयः प्रहृष्टास्तं महर्षिं प्रणम्य पप्रच्छु:- "भगवन् ! युष्माभिः प्राक्कुरूपताऽवसरे स्वाङ्गस्थाः कुरूप-कुष्ठित्वादयो दोषाः सर्वेऽप्यस्मासु यदारोपितास्ते प्रत्यक्षतस्त्वस्मासु नोपलभ्यन्ते, तथा यूयमप्यवितथवादिनस्तदेनं संशयमपोहितुमर्हन्तु भवन्तः / ' सूरिः प्राह- "अहो भव्याः ! शृणु तत्-कुरूपत्व-स्वरूपत्वादिकारणम् / संसारिजीवाः कनककान्तयोऽपि पाप-पङ्कोपलिप्तत्वात् कृष्णङ्गा एवोच्यन्ते / साधवस्तु कृष्णाङ्गा अपि विशदपरिणामत्वाद् गौराङ्गा एवोच्यन्ते / संसारिणो नीरोगा अपि मिथ्यात्व-महाकुष्ठग्रस्तत्वात् कुष्ठिनः / साधवस्तु बहिर्गलत्कुष्ठिनोऽपि मिथ्यात्वकुष्ठापगमात् नीरोगा एव / संसारिणो नित्यमिष्टान्नभोजिनोऽपि विषयकदन्नैः सदा

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146