Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 3 उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ - धवल-विमलयोः दीक्षा तत्र घ्राणोऽयं विषयाभिलाष-मन्त्रिसुत इति मे मार्गानुसारितया दर्शितोऽभूत्, तद् वर्णोऽयं सर्वथेति विचारवाक्याद् यावद् बुधो घ्राणसङ्गत्यागोपायं विचिन्तयति, तावन्मार्गानुसारिताऽपि तत्राऽऽगता, तन्मुखादपि तथैव घ्राणोत्पत्तिं श्रुत्वा बुधोऽत्यन्तं तत्त्यागोत्सुकोऽभवत् / अथ मन्दस्तु भुजङ्गता नुन्नो यत्र तत्र सुगन्धि-लोलुपो भ्रमन्नेकदा देवराजपल्या लीलावत्या गृहे गतः / अथ तत्र लीलावत्याः पुत्रस्य मारणार्थं तत्-सपल्या एका विषमिश्रिता गन्धपुटी देहल्यां मुक्ताऽस्ति / तत्राऽऽयातेन मन्देन भुजङ्गतापारवश्यात् सा गन्धपुटी आघ्राता, तद्-विषावेशात् मृतोऽसौ क्षणमात्रात् / इत्थं मन्दविषयं घ्राणसङ्ग-दुर्विपाकं वीक्ष्यं विरक्तो बुधो निजसाधुता-शुभविपाकौ माता-पितरौ धिषणां प्रियां विचारं सुतं मार्गानुसारितां श्यालिकां च इत्थं समग्रमपि कुटुम्बं सार्थे गृहीत्वा सद्गुरुपान्ते दीक्षामग्रहीत्, जातोऽल्पकालेन सर्वसिद्धान्तपारगः / दत्तं च गुरुभिः सूरिपदं, ततः शृणु धवलमहिपाल ! सोऽहं बुधसूरिरिदं च मे व्रतादान कारणम् / अथैवं देशनामाकर्ण्य परमवैराग्य-संवेगाधिष्ठितो नृपो विमलं प्रत्याह- "वत्स ! गृह्यतां राज्यभारः संयमग्रहणेन भवेम वयं भवमुक्ता इत्याकर्ण्य विमलः प्राह- "तात ! न मे धर्म-प्रत्यूहभूतेन राज्येन किमपि प्रयोजनं, न चैवं दुरित-निदान-राज्यदानेन भवति भवतोऽपि पुत्र-वात्सल्यम्, अहं तु प्रागेव व्रतायोत्कण्ठितोऽस्मि' इति श्रुत्वा विमलभ्रात्रे कमलकुमाराय राज्यं दत्त्वा पुरान्तश्चैत्येऽष्वष्टाहिका महोत्सवं विधाय श्रीबुधाचार्योपान्ते राज्ञा विमलकुमारेण च अन्यैरपि बहुभिः पौरैर्दीक्षा जगृहे / * * अथाऽगृहीतसङ्केते ! बुधसूरिदेशनामेवं श्रुत्वाऽपि माया-स्तेयवशात् न किञ्चिदपि प्रबुद्धोऽहम्, प्रत्युत विमलस्य व्रतग्रहणावसरे विमलो मां बलात्कारेण दीक्षां ग्राहयिष्यतीति विचिन्त्य ततः पलायितस्तदनु विमलेन सेवकैर्गवेषितोऽपि यदाऽहं क्वापि न लब्धस्तदा तेन गुरुं प्रति पृष्टं- "स्वामिन् ! भवद्देशनया प्रबुद्धाः सर्वेऽप्येते जना यथाशक्ति धर्मोद्यममकार्षुः, परं मम मित्रं वामदेवस्तु श्रुत्वाऽपि न किञ्चित् प्राबुधत्, साम्प्रतं तु क्वापि गतो दृश्यते, किं तत्र कारणमिति ?" सूरिः प्राह- शृणु महाभाग ! यावदस्य पार्श्वे माया-स्तेयाभिधे दुष्टमित्रे स्त: तावत् न प्राप्नोत्ययं धर्मबोधम् / साम्प्रतमपि मा कारयतु बलात् मां संयमिनमिति पलायितोऽस्तीति, पुनर्विमलेन दुष्टमित्रत्यागोपाये पृष्टे सूरिरवक्-“निर्मलचित्तपुरेशस्य शिष्टाभिप्रायस्य शुद्धता-पापभीरुता नाम्न्यौ द्वे राज्यौ स्तः, तयोः क्रमेण सरलताऽस्तेयताऽभिधे द्वे कन्ये यदाऽयं परिणेष्यति, तदा मायास्तेययोः सङ्गं त्यक्ष्यति इति श्रुत्वा मामयोग्यं विज्ञाय विमल उपेक्षते स्म /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eba23afe553b03edd8c7f6f655adb88facf214528faa20aa4babd98d7887ca9a.jpg)
Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146