Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ अथ चतुर्थाधिकार : लोभपरवशस्य धनशेखरस्य प्रवृत्तयः संसारि-जीव आह-अथाऽऽकर्णयाऽगृहीतसङ्केते ! मम मनुष्यगतिनगरागमनवार्ता तथाहि आनन्दपुरे दृप्यत्-प्रत्यर्थि-द्विपघटा-मदोन्मूलने केशरीव-केशरी नामा नृपः, तद् राज्ञी जयसुन्दरी, 'तत्र पुरे धनोपार्जयाभिध-श्रेष्ठिनः पल्याः धनमञ्जरी-नाम्न्याः कुक्षौ तद्भववेद्यकर्मरूपगुटिकां दत्त्वा भवितव्यतयावतारितोऽहम् / अथ यदा तया मे पुण्योदयः सखा दत्तस्तदाऽन्योऽपि सागराभिधः सखा दत्तोऽभूत्, ततः पूर्णे गर्भकाले प्रसूतोऽहम् / पुण्योदय-सागराख्य-मित्रद्वययुतः पित्रा महोत्सवपूर्वकं धनशेखर इति ममाऽभिधा चक्रे / क्रमेण वर्द्धमानस्य मे सागरमित्रानुभावात् मनस्येवं विकल्पा जायन्ते यत्-संसारे धनमेव सर्वाधिकं, येन तेनोपायेन धनमेव सञ्चितव्यमित्यादि-चिन्तयन् समये पठित: कला:, जातो वाणिज्यकुशलः / एकदा मया तातं प्रत्युक्तं- "हे तात ! भवदाज्ञा भवति चेत् तदाऽहं व्यापाराय देशान्तरं व्रजे'' तच्छ्रुत्वा पिता प्राह- "वत्स ! त्वमेक एवाऽस्माकं प्राणाऽवलम्बन-यष्टिभूतः पुत्रः विदेशगमनं त्वपायशतहेतुभूतं ततो नाऽनुजानीमो वयं देशान्तरं गन्तुम् / भूयोऽपि विद्यतेऽस्मद्गृहे वित्तम् / कुरु यथेच्छं दानभोगादि-समीहितं तद्व्ययेनेति।" पुनर्मयोक्तं- "तात ! अनुपार्जनया विकीर्यमाणा हि सागरप्राया अपि कोशा: क्षीयन्ते, तर्हि कियदेतद् धनम् ? अन्यच्च 'यः प्राप्त-तारुण्योऽपि पितृसत्कां लक्ष्मी भुनक्ति, स स्वजननीमेव भुनक्ति' इति लोकोक्तिः ततोऽनुजानीत यूयं, विदेशे गत्वा नानोपायैर्धनमर्जयित्वा स्वल्पकालेनैव गृहमागमिष्याम्यहमि' त्यादिवचोभिः पितरं मातरं च कथञ्चिदनुज्ञाप्याऽथ चलितोऽहं दक्षिणोदधि-तीरदेशान् प्रति, प्राप्तश्च समुद्रतटस्थं जयपुरम् ! तत्-परिसरे किन्नु प्रवहणमारुह्य यामि रत्नद्वीपे किन्नु चण्डिकादि-देवान् रुधिरादिबलिभिः प्रसाद्य धनमर्थये, किंवा केनचिच्छलेन कञ्चित् नृपं हत्त्वा, तद्राज्यं लामि? किमुत गुफादौ प्रविश्य रसकुम्पिकामानयमि ? किं वा धातुवादं प्रयोजयामि ? किंमथवा पातालं खनामीत्यादि नाना-धनार्जनोपायान् विमृशन् 1. तत्र पुरे सोमदेवाभिधश्रेष्ठिनः पल्याः कनकसुन्दरीतिनाम्न्या:-D //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/462bcb4c758f1e409b5194589049b09d778b4fe283e1fc5240f1ce5d1a991560.jpg)
Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146