Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ . 71 निवसति / अहं तु तत्-परिचारिका भुजङ्गता नाम्नी भवदादेशादेवाऽत्र निवसामि / ततश्चिरन्तनस्नेहं संस्मार्य सम्भाव्यतां तन्मित्रम् अहं चेति / तद्वाक्यात् मुदितो मन्दो घ्राणं भुजङ्गतां च समाश्वास्य तयोरतिस्नेहं दधौ, बुधस्तु मध्यस्थभावेन घ्राणमित्रमपालयन् भुजङ्गतां तु अधम-स्त्रीयं न मे सङ्गतिकरणाहेति ध्यात्वा निरकासयत् / ___ अथ मन्दो भुजङ्गता-प्रेरितः कर्पूरकेसर-सुगन्धि-पुष्पादि-सुरभिद्रव्यैर्घाणं पुष्णाति, किमपि विगन्ध-वस्तु दृष्ट्वा घ्राणमाच्छादयति जुगुप्सते च / बुधस्तु सुगन्धि-द्रव्येषु विगन्धिद्रव्येषु च समचित्त एव प्रवर्त्तते / एवं गतानि कतिचिद् दिनानि / अथ बुधस्य पुत्रो धिषणाङ्गजन्मा विचारनामा पूर्वं कौतुकार्थी देशदिदृक्षायै गतोऽभूत्, स कियद्भिर्दिनैः पुनरायातो बुधसमीपे घ्राणमवलोक्य प्राह- "तात.! घ्राणोऽयं दुष्टमित्रं, न सङ्गतिकरणार्हः। एतस्योत्पत्तिं सम्यगहं जानामि, यतोऽहमितो भ्रमन् प्राप्तो भवचक्रपुरं, तत्र यावदहं राजमार्ग स्थितोऽस्मि तावदेका स्त्री मां दृष्ट्वा सहसैवाऽऽनन्दिता सती मामाश्रुिष्य बाष्पप्लुत-नेत्राऽवोचत्- "अहो वत्स ! अहं मार्गानुसारिताख्या त्वन्मातुर्धिषणायाः प्रियसखी, त्वं तु लघुस्ततो मां न लक्षयसि, अहं ते मातृष्वसा त्वं मम भागिनेय इत्यतस्तिष्ठ त्वं वत्स ! सुखेन मत्पार्श्वे / दर्शयामि ते नानाविध-भवचक्रकौतुकानि, युक्तमेव घिषणाङ्गजस्य ते विविध-देशचरित्रावलोक-चातुर्यमिति" श्रुत्वा प्रमुदितोऽहं स्थित-स्तदुपान्ते। संयम-मोहयुद्धम् / अथ तया दर्शितं मे विविधाश्चर्यमयं सम्पूर्णं भवचक्रपुरं, ततो विवेकपर्वतं वीक्षितुं गच्छद्भयामावाभ्यां तदुपत्यकायां दृष्टः कश्चिद् भटो गाढप्रहारजर्जराङ्गः कतिचित् मनुष्यैः स्कन्धे कृत्वा नीयमानो बहुमनुष्य-वेष्टितश्च / तं दृष्ट्वा मया पृष्टं- "मातः ! कोऽयं?" तदा मार्गानुसारितयोक्तं- "वत्स ! चारित्रधर्म-ज्येष्ठ-पुत्रस्य यतिधर्म-कुमारस्य भटोऽयं संयमनामा क्रीडा) बहिर्निर्गतो मोहसैनिकर्मिथ्यात्वाद्यैर्घातितो निजभटैहं नीयते, वयमपि यामस्तत्र विलोकयामः कौतुकमिति" कृत्वा गतावावां विवेकशैलोपरिस्थमप्रमत्तपुरं दृष्टस्तत्र चित्तसमाधानमण्डपे चारित्रधर्मनृपः सपरिवारः, उपलक्षिताश्चेमे प्रत्येकं नामग्राहं सभासदो मार्गानुसारितया तावत् संयमोऽपि तदवस्थः समानीय दर्शितो नृपाय / कथितं च तैर्मोहसैनिकानां दर्पोत्कटत्वम्, अथ तदाकर्ण्य यावत् नृपः सभां विलोकते, तावदुदायुधाः सन्तोष-दया-क्षमा-ब्रह्मचर्यादयो भटाः समुत्थाय हुङ्कारान् मुञ्चन्तोऽब्रुवन्"आदिशतु देवोऽस्मान् मोहमभिषेणयितुं, क्षिपामो वयं क्षणमात्रात् समस्तमपि मोहसैन्यं, ततो न युज्यतेऽत्र विलम्बितुं, नोपेक्षितव्योऽयं प्रसर्पन् व्याधिरिव विपक्ष" इत्यादिशौर्यवाक्यानि तेषामाकर्ण्य नृपः सदोधाऽमात्याऽभिमुखं दृष्टिं दत्तवान् /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/90023b8ea4ba82eb04fcdaa4f4a6bf1a971cf06174e54c2630164380eab5a989.jpg)
Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146