Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 87
________________ श्री हंसविजयविरचिते तस्मिन् भाजने भग्ने पुनस्तथैव ते भ्रामयन्ति / इत्थं ते धूर्तास्तं बठरगुरुं बहुधा विनाटयन्ति, स्थाने स्थाने भिक्षयन्ति, स्वमठे स्वयं प्रवेशमपि नाऽऽप्नोति, स्वकुटुम्बमवसीदति, धूर्ताश्च सम्पदं विलसन्ति, लोका उपहसन्ति, तथाप्यसौ बठरगुरुः कार्मणवशीकृतो धूर्तानेव मित्रीयति, तत्कृता विडम्बना अपि सुखत्वेनाऽध्यवस्यति / एवं हे राजन् ! अत्राऽप्युपनयोऽयं, संसारोऽयं ग्रामः, आत्मस्वभावो ज्ञानादिरत्नपूर्णः शिवालयमठो, आत्मा सारगुरुः, कर्मरूप-धूर्तसङ्गेन मोहोन्मादादिकार्मणै र्विकलीभूत: स्वाभाविक-गुणरूप स्वकुटुम्बमुपेक्षते, मोहो धूर्त्ताधिपः आत्मस्वभाव-शिवालयं स्वायत्तीकुरुते / सद्गुरुरूपव्यवहारिभि-र्बोध्यमानोऽपि बोधमनाप्नुवन् आत्मैव बठरगुरुरित्युच्यते / अथ ते कर्मधूर्ताः नारक-तिर्यंङ्-नरा-ऽमरायू-रूपाणि चत्वारि भाजनानि दत्त्वा गतिचतुष्करूप-पाटकचतुष्टये विषयभिक्षां कारयन्ति / तत्र यातनाशतान्यनुभवन्नपि न कथञ्चिदप्युद्विजते / तदेवं राजन् ! सर्वेऽपि संसारिणो मोहोन्मादादिकार्मणपरवशाः संसारकष्टं जानन्तोऽप्यज्ञा इव तत्रैवाऽऽसज्जन्ति, ये केचनाऽपि लघुकर्माणो गुरूपदेशं सम्यगवबुध्य मोहादिधूर्तास्तिरस्कृत्य सहजकुटुम्बं पुष्यन्ति, ते स्वसम्पत्साम्राज्यकलिताः सुखिनो भवन्त्यपि'' इत्यादि-देशनां श्रुत्वा पुनर्नृपः प्राह- "भगवन् ! भवादृशा यत्र बोधं कर्तारस्तत्र बुध्यन्त्येव भव्यप्राणिनः, परं भवद्भिः कस्योपदेशेन केन हेतुना वा व्रतमाददे ? तत्कथनेनाऽस्मान् पावयन्तु भवन्त इति / " ," - बुधाचार्यस्य आत्मकथनम् सूरिः प्राह- "शृणु नृप ! पृथिवीतलनाम्नि पुरे शुभविपाको राजा, निजसाधुता तस्य राज्ञी, तयो-र्बुधनामा सुतः, सकलगुणपात्रम् / अथ शुभविपाकस्य भ्राता अशुभविपाक तस्याऽसाधुता राज्ञी, तयोर्मन्दनामा सुतोऽशेषदोषास्पदम् / इत्थं तौ द्वावपि पितृव्याऽऽत्मजौ भ्रातरौ बुध-मन्दौ क्रमेण प्रवर्धमानौ स्तः / अन्यदा बुधस्तु निर्मलमानसपुराधीश-शुभाभिप्राय-नृपकन्यां धिषणाभिधां परिणीतवान् / तया सह सुखमनुभवतस्तस्य विचारनामा पुत्रो जज्ञे / / घ्राणेन्द्रियकृता कदर्थना अथैकदा बुध-मन्दौ द्वौ बन्धू स्वक्षेत्रे ललाटनाम्नि पर्वते गतौ / तत्राऽपवरक-द्वययुतां नासिका-नाम्नी गुहां वीक्ष्य यावत् तद् गर्भे दृष्टिं कुरतस्तावद् दृष्टैका बालिका ताभ्यां, नामादि-पृष्टा सा प्रोवाच- "अहो ! सुपुरुषौ यदा युवां असंव्यवहारपुरात् निर्गत्यैकेन्द्रियपुरे कियत् कालमुषित्वा विकलेन्द्रियपुरे त्रीन्द्रियाख्य-पाटके समायातौ तदा कर्मपरिणामराजेन घ्राणनामा सहचरों युवयोः समर्पितो बभूव / स भवतोश्चिरन्तनसखाऽत्र गुहायां

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146