________________ 68 ___ श्री हंसविजयविरचिते ऽग्रे सर्ववृत्तान्तस्तावद् विमलेन जवनिका पटमपसार्य विलोकितो रत्नचूडोक्तसङ्केतानुसारेण लक्षितश्चाऽसौ बुधसूरिरिति / ततो विमलेन "अहो ! महापुरुषस्य कृपालुत्वं, अहो ! निष्कारणोपकारित्वमिति / " सविस्मयप्रमोदोत्पुलकेन कृतो मनसा प्रणाम-स्तेनाऽपि मनसा धर्मलाभाशीर्दत्ता। . अथ पुनस्ततोऽप्यसौ गन्तुं प्रवृत्तस्तदा सर्वेऽपि सभालोकास्तस्य कुरूपकुष्ठित्वादिकं जुगुप्समाना उच्चै हसुर्यदहो ! ईदृग् दुःखस्थोऽप्यसौ महाभीष्मग्रीष्मातपे ईदृग्विधं शीतलमण्डपं मुक्त्वा मूढो गन्तुं व्यवस्यतीति / / अथैवं नानालोकभणितिभिः सकोपमिवात्मानं दर्शयित्वा समुत्तप्तकनकाभ- . कनीनिको भृकुटी-भीषणाननोऽसौ समस्त-संसद्उत्रासकारिणा तारस्वरेण जगाद- "रे रेऽधम ! स्वयंकुरूपाः कुष्ठिनः क्षुत्-क्षामाः दारिद्र्यादि सकलदोषोपद्रुता अपि किं मां हसथ ? किं युष्मत्तोऽपि अहमधिकदोषाश्रयः? इत्यादि निर्भर्त्सना-परं कोपकरालाक्षं तमालोक्य नृपो विमलं प्रत्याह- "वत्स ! अयं पुमान् पूर्वं गलत्कुष्ठविरूपाङ्गः स्रवल्लालाम्लानमुखोऽत्यन्त-दीन इवाऽभूत् / साम्प्रतं तु क्षणमात्रादस्मासु पश्यत्स्वेव जातश्च-. ण्डांशुचण्डकान्तिर्दुष्प्रेक्ष्यो दर्शनादेव जनयति त्रासोत्कम्पं, तन्नूनं कारणान्तरवश-विहितरूपविपर्ययः कश्चिन्महर्षिरयं कुपितो मा भूत् तेजोलेश्यया सकलदेशदाहाय, तदेनं प्रणतिनुत्यादिभिः तावदनुनयाम" इति / ततो विमलेनाऽपि "तात! सत्यमेतदिति" उक्ते नृपादयः सर्वेऽप्युत्थाय तं महर्षि प्रणिपत्य प्राञ्जलयः प्रोचुः- "स्वामिन् ! अज्ञानिनो वयं, यूयं च महात्मानस्तत्-क्षन्तव्यो भगवद्भिः अस्मदपराधः, स्वस्य मूलस्वरूपदर्शनेनाऽनुग्राह्याश्च वयमित्यादि-भक्तिवाक्यैः कोपं संवृत्य निमेषमात्रात् स महर्षिमहौजसं दिव्य-स्वरूपं सर्वाङ्गसुन्दरं कनक-कमलासीनमात्मानमदर्शयत् / ___संसारीणां संसारत्यागिनां भेददर्शनम् .. अथ नृपादयः प्रहृष्टास्तं महर्षिं प्रणम्य पप्रच्छु:- "भगवन् ! युष्माभिः प्राक्कुरूपताऽवसरे स्वाङ्गस्थाः कुरूप-कुष्ठित्वादयो दोषाः सर्वेऽप्यस्मासु यदारोपितास्ते प्रत्यक्षतस्त्वस्मासु नोपलभ्यन्ते, तथा यूयमप्यवितथवादिनस्तदेनं संशयमपोहितुमर्हन्तु भवन्तः / ' सूरिः प्राह- "अहो भव्याः ! शृणु तत्-कुरूपत्व-स्वरूपत्वादिकारणम् / संसारिजीवाः कनककान्तयोऽपि पाप-पङ्कोपलिप्तत्वात् कृष्णङ्गा एवोच्यन्ते / साधवस्तु कृष्णाङ्गा अपि विशदपरिणामत्वाद् गौराङ्गा एवोच्यन्ते / संसारिणो नीरोगा अपि मिथ्यात्व-महाकुष्ठग्रस्तत्वात् कुष्ठिनः / साधवस्तु बहिर्गलत्कुष्ठिनोऽपि मिथ्यात्वकुष्ठापगमात् नीरोगा एव / संसारिणो नित्यमिष्टान्नभोजिनोऽपि विषयकदन्नैः सदा