________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ . 67. ङ्कारादि-सपर्यां विधाय नाना-धर्मवार्ताभिर्गोष्ठी-सुखमनुबभूवे / इत्थं विमलस्नेहवशंवदौ तौ दम्पती पञ्च-पाणिअहानि तत्र स्थित्वा, विमलमनुज्ञाप्य स्वगृहं जग्मतुः / विमलस्तु लघुकर्मत्वात् ततः प्रभृत्यनिशं व्रतोन्मुखः संसाराऽसारतां विभावयंस्तस्थौ / .. ___ एकदा मातृपितृभ्यां चिन्तितं- 'यदयं कुमारः प्रत्यग्रतारुण्योऽपि साधुवत्संवृतेन्द्रियग्रामो न किञ्चिदपि विषयसुखमभिलषतीति विमलमाकार्य प्रोचतुः- "वत्स! अस्माकं प्राणावलम्बे यष्टिभूतः, कुलधौरेयस्त्वमेक एव सूनुस्त्वदुपभोगफलश्चैताः समस्ता राज्यसम्पदस्त्वमेव चेद् विरक्त एव तिष्ठसि तदा किमस्माकं राज्यादिवैभवेन ? ततो वत्स? परिणय प्रत्यग्रयौवना राजकन्याः, भुक्ष्व भोगान् मनोऽभीप्सितान्, सेवस्व शब्दादीन् पञ्चविषयान्, गृहाण राज्यधुरां, पूरयाऽस्मन्मनोरथान् राज्य सम्पदमनुभवनेनेति / " ततो विमलोऽवादीत्, "पितरौ ! क्षुत्-पिपासा-ऽधमर्ण-स्वजनविप्रयोगादि-दुःखशतैः दुःखितेषु जानपदजनेषु कुक्षिम्भरिवद् यो नृपः केवलं स्वयं सुखं भुनक्ति, धिगस्तु तं नृपं, तत् सौख्यं च / ततः पूर्वं सेवकैः सर्वतो दुःखितजनानाकार्य तेषां दुःखान्यपाकृत्य पश्चाद् यद् यद् यूयमादिक्ष्यथ तदहं करिष्ये / तावत् तिष्ठामो वयं उपकारिकालयनमा सूत्र्योपवनशोभावलोकपराः पुरोद्याने" इति विमलवचसा हृष्टेन राज्ञा प्रहिताः सर्वदिक्षु दुःखिजनान्वेषणार्थं सेवकसङ्घाता: स्वयं च नानाद्रुमलतानिकुञ्जदीर्घिकादि रम्यायामारामभुवि पटकुटिमासूत्र्य तत्र विमलकुमारेण सह सपरिकरः सभामापूर्य नानातोद्यनादनाट्यादिप्रेक्षापरस्तस्थौ / ___ जैन महर्षि आगमनम् . अथाऽनेकेषु दुःखिजनेषु सेवकैर्नीयमानेषु अनेकेषु चाऽदुःखीक्रियमाणेषु तदवसरे क्वाऽप्यटव्यां कश्चित् पुमान् कृष्णाङ्गः क्षुत्क्षामः कुष्टाभिभूतो वेपमानतनुर्जराजीर्णो गलन्नेत्रोऽवनतनासिकः शटित-करचरणो लुञ्चितमुर्द्धजोऽनुपानत्कः परिशटितवस्त्रखण्डावृताङ्गो दण्डकम्बलधरोऽलाबूयुगलमूर्णारजोहरणं चोद्वहन् दवदग्धकाष्टकीलनिभो गलत्स्वेदमलाविलो निदाघमध्याह्नार्कमरीचिप्रतप्तरजसि मार्गे धावन् दृष्टो राजादिष्ट सेवकैस्ततो महादुःख्यसाविति पश्चाद् गत्वा भाषितः "अहो मानव! एतस्मिन् महानिदाघेऽनुपानत्कस्य किं ते प्रस्थानप्रयोजनमिति?" स प्राह- "अष्टौ मे उत्तमर्णाः सन्ति, तद् ऋणमोक्षार्थमहं गुर्वादेशादित्थं पर्यटामि / भविष्यति च मे गुरुप्रसादात् तद्-ऋणमोक्ष" इत्युत्क्वा पुनस्तथैव गन्तुं प्रवृतः। पुनर्नृपसेवकैर्हस्ते धृतोऽवद्- "अहो भवति मे कालक्षेपेण कार्यहानिरि" त्युक्त्वा पुनश्चलितस्ततो बलात्कारेण कथञ्चित् आनीतोऽसौ राजसेवकै राजसभायां कुरूपकुष्ठाभिभूतत्वाजवनिकान्तरे स्थापयित्वा कथितस्तै राज्ञो