Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ . 67. ङ्कारादि-सपर्यां विधाय नाना-धर्मवार्ताभिर्गोष्ठी-सुखमनुबभूवे / इत्थं विमलस्नेहवशंवदौ तौ दम्पती पञ्च-पाणिअहानि तत्र स्थित्वा, विमलमनुज्ञाप्य स्वगृहं जग्मतुः / विमलस्तु लघुकर्मत्वात् ततः प्रभृत्यनिशं व्रतोन्मुखः संसाराऽसारतां विभावयंस्तस्थौ / .. ___ एकदा मातृपितृभ्यां चिन्तितं- 'यदयं कुमारः प्रत्यग्रतारुण्योऽपि साधुवत्संवृतेन्द्रियग्रामो न किञ्चिदपि विषयसुखमभिलषतीति विमलमाकार्य प्रोचतुः- "वत्स! अस्माकं प्राणावलम्बे यष्टिभूतः, कुलधौरेयस्त्वमेक एव सूनुस्त्वदुपभोगफलश्चैताः समस्ता राज्यसम्पदस्त्वमेव चेद् विरक्त एव तिष्ठसि तदा किमस्माकं राज्यादिवैभवेन ? ततो वत्स? परिणय प्रत्यग्रयौवना राजकन्याः, भुक्ष्व भोगान् मनोऽभीप्सितान्, सेवस्व शब्दादीन् पञ्चविषयान्, गृहाण राज्यधुरां, पूरयाऽस्मन्मनोरथान् राज्य सम्पदमनुभवनेनेति / " ततो विमलोऽवादीत्, "पितरौ ! क्षुत्-पिपासा-ऽधमर्ण-स्वजनविप्रयोगादि-दुःखशतैः दुःखितेषु जानपदजनेषु कुक्षिम्भरिवद् यो नृपः केवलं स्वयं सुखं भुनक्ति, धिगस्तु तं नृपं, तत् सौख्यं च / ततः पूर्वं सेवकैः सर्वतो दुःखितजनानाकार्य तेषां दुःखान्यपाकृत्य पश्चाद् यद् यद् यूयमादिक्ष्यथ तदहं करिष्ये / तावत् तिष्ठामो वयं उपकारिकालयनमा सूत्र्योपवनशोभावलोकपराः पुरोद्याने" इति विमलवचसा हृष्टेन राज्ञा प्रहिताः सर्वदिक्षु दुःखिजनान्वेषणार्थं सेवकसङ्घाता: स्वयं च नानाद्रुमलतानिकुञ्जदीर्घिकादि रम्यायामारामभुवि पटकुटिमासूत्र्य तत्र विमलकुमारेण सह सपरिकरः सभामापूर्य नानातोद्यनादनाट्यादिप्रेक्षापरस्तस्थौ / ___ जैन महर्षि आगमनम् . अथाऽनेकेषु दुःखिजनेषु सेवकैर्नीयमानेषु अनेकेषु चाऽदुःखीक्रियमाणेषु तदवसरे क्वाऽप्यटव्यां कश्चित् पुमान् कृष्णाङ्गः क्षुत्क्षामः कुष्टाभिभूतो वेपमानतनुर्जराजीर्णो गलन्नेत्रोऽवनतनासिकः शटित-करचरणो लुञ्चितमुर्द्धजोऽनुपानत्कः परिशटितवस्त्रखण्डावृताङ्गो दण्डकम्बलधरोऽलाबूयुगलमूर्णारजोहरणं चोद्वहन् दवदग्धकाष्टकीलनिभो गलत्स्वेदमलाविलो निदाघमध्याह्नार्कमरीचिप्रतप्तरजसि मार्गे धावन् दृष्टो राजादिष्ट सेवकैस्ततो महादुःख्यसाविति पश्चाद् गत्वा भाषितः "अहो मानव! एतस्मिन् महानिदाघेऽनुपानत्कस्य किं ते प्रस्थानप्रयोजनमिति?" स प्राह- "अष्टौ मे उत्तमर्णाः सन्ति, तद् ऋणमोक्षार्थमहं गुर्वादेशादित्थं पर्यटामि / भविष्यति च मे गुरुप्रसादात् तद्-ऋणमोक्ष" इत्युत्क्वा पुनस्तथैव गन्तुं प्रवृतः। पुनर्नृपसेवकैर्हस्ते धृतोऽवद्- "अहो भवति मे कालक्षेपेण कार्यहानिरि" त्युक्त्वा पुनश्चलितस्ततो बलात्कारेण कथञ्चित् आनीतोऽसौ राजसेवकै राजसभायां कुरूपकुष्ठाभिभूतत्वाजवनिकान्तरे स्थापयित्वा कथितस्तै राज्ञो
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b10eb3a6706e4508a9376f4d4d77864482b2ac6264957848141140737c8c36ef.jpg)
Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146