Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 82
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ 65 वने / इतश्च विमलोऽपि जिनवन्दनेच्छया तद्-वनं जिगमिषुर्मद्गृहमायातस्तावत् कस्यचित् मुखात् मां तत्रैव गतं विज्ञाय सोऽपि मामनुपदं प्रचलितः / अथ यावदहं रत्नन्यासस्थले गत्वा स्थितस्तावद् दूराद् विमलोऽप्यागच्छन् दृष्टः। तदालोकनादत्याकुलेन मया रत्नं गृहीत्वा न्यस्तस्तत्र स्थले दृषत्-खण्डः / रत्नमपि विमलभीत्याऽन्यत्र भुवि क्षिप्तं, तावदायातेन विमलेन पृष्टोऽहं- "मित्र ! किमर्थमिहाऽऽयातोऽसि ? कथं च विलक्ष इव दृश्यसे?" मयोक्तं- "मित्र ! त्वामत्राऽऽगतं श्रुत्वाऽहमप्यागमं, पुनस्त्वां दृष्ट्वा वैलक्ष्यं प्राप्त इति" ततो वरमित्युक्त्वा मां सार्धं गृहीत्वा विमलश्चैत्यमुपेयिवान् ! अथ विमले चैत्यान्तः प्रविष्टे पृष्टतो मया चिन्तितं- यदहं रत्नं गहन् विमलेन दृष्टो भवेयम् / ततो इतो नश्यामि' इति ध्यात्वा रत्नन्यासस्थलमागत्य व्याकुलत्वाद् रत्नभ्रान्त्या दृषत्खण्डमादाय पलायितो वनमध्ये, दिनत्रयेण अष्टाविंशतियोजनान्युल्लङ्घ्य किञ्चिद् विश्रम्य तत्र ग्रन्थिमुद्ग्रथ्य यावद् विलोकयामि तावदश्मखण्डं विलोक्य मूर्च्छितो मुहूर्त्तान्तरे पुनर्लब्धचेतनो रत्नग्रहणेच्छया प्रत्यावृत्तः / इतश्च प्रसादात् निर्गतेन विमलेन मामदृष्ट्वा व्यग्रीभूतेन मद्-विलोकनाय प्रेषिताः समन्तात् सेवकास्तन्मध्यादेको मामभ्यापतितस्तं दृष्ट्वा यावद् भय-विह्वलाङ्गो नश्यामि तावत् तेनोक्तं- "अहो वामदेव! त्वामनालोक्य विमलकुमारस्तु भृशं चिन्ताकुलितोऽस्ति, तदागम्यतां शीघ्रमिति" श्रुत्वा विमलेन न ज्ञातो मेऽपराध इति जातधैर्यः समागतोऽहं विमलान्तिकं, विमलोऽपि साश्रुनेत्रो मामाश्रृिष्यार्धासने निवेश्य मे गमनकारणं पप्रच्छ / अथ मायानुभावतो मिथ्याकल्पयित्वा मयोक्तं- "मित्र! त्वयि प्रासादान्तःप्रविष्टे द्वारि स्थितोऽहं कयाचिद् विद्याधर्याऽपहृत्तस्तिर्यग्-गगनाऽध्वनि कियन्ति योजनानि गत्वा सा मां भोगार्थं प्रार्थयामास / मया तु त्ववियोगानलतप्तेन तद्वचो न प्रपन्नम् / अत्रान्तरे अन्या काचित् खेचरी आयाता, साऽपि मम हस्ते विलग्ना, ततो जातस्तयोः कलहस्तद्विग्रहव्यग्रयो-स्तयोहस्ताभ्यां स्खलित: पतितोऽहं भुवि, जातो भृशं जर्जराङ्गस्तथापि त्वत्प्रेम पारवश्यात् कथञ्चिच्छनैः शनैः प्रचलनिहागममित्येतन्मे माया-जल्पितं स्वभाव-सरलत्वाद् विमलेन सत्यं मेने / अथैतत् मिथ्या वृत्तान्तकथनानन्तरमेव ममाङ्गे महावेदना जाता, तद्वशात् समुद्घान्तनेत्रः पतितोऽहं भुवि, जातो निश्चेष्टः, मदुःखार्तेन विमलेन कृतो हाहारवः, मिलिताश्च धवलराजादयः सर्वेऽपि, कृताश्च मन्त्राद्यनेकशः प्रतीकारास्तथापि नोपशान्ता किमपि सा वेदना / तदवसरे स्मृतं विमलेन 'यदहो ! अचिन्त्य-प्रभावस्य चिन्तारत्नस्य प्रक्षालनजलेन शाम्यत्येषा वेदनेति' ध्यात्वा तन्यास-स्थले गत्वा विलोकितं, तत्र रत्नमदृष्ट्वा केनाऽपि

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146