Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ ऽप्यभिमुखो मिलितस्तमपि सम्यग् निरौजसं विधाय शीघ्रमिहागमम् / इत्येषोऽस्मद्वृत्तान्तस्तत्- कुमारशेखर ! कथय साम्प्रतं स्ववृत्तान्तम्, तदा मया वर्धमानपुरेशधवलधरापालसूनुर्निखिलगुण-निवास-सदनं विमलनामा कुमारोऽयं कौतुकार्थी क्रीडानन्दनमायातोऽस्तीत्यादि कथितं, तदाकर्ण्य हृष्टो रत्नचूड एकं महारत्नं बलात्कारेण विमलकुमाराय ददौ / . विमलस्य जातिस्मरणज्ञानं, वैराग्यश्च / अथ वार्तान्तरे रत्नचूडेनोक्तं- "अहो मित्र ! अत्रोद्याने मम पितृभ्यां कारितः श्रीऋषभजिनप्रासादोऽस्ति / तद्यामस्तत्र भगवद्-दर्शनार्थमिति / ततो गताश्चत्वारोऽपि वयं प्रासादे, प्रविष्ट्राश्च नानामणिनिबद्ध-कुट्टिम-कान्ति-कर्बुरितदिग्वलयं सदोद्योतं प्रासादमध्यम् / तत्र नाना-स्तुति भङ्गीभी रत्नचूडः श्रीयुगादिदेवं तुष्टाव / विमलोऽपि भगवद्-दर्शनात् प्रोद्भूताऽनिर्वाच्य-प्रेमरसोऽत्यर्थं मुमुदे / अथ भगवन्तं प्रणिपत्य यावद् बर्हिमण्डपे निविष्टास्तावन्मूर्च्छितो विमलः शीतोपचारैः सावधानीकृतो रत्नचूडपादयोर्निपत्य जगाद- "अहो मित्र ! त्वं मेंऽकारण-बन्धुर्गुरुः परमोपकारकारी च / त्वदुपदेशाद् भगवन्तं विलोक्य मम जातिस्मृतिरभूत् / भवान्तरे प्रतिपन्न-सम्यक्त्वेन मया बहुशो जिनपूजाः कृता अभूवन् इहाऽप्यद्य प्रभृति त्वत्प्रसादात् मया जिनधर्मे यतितव्यम् / " इति श्रुत्वा जातोत्पुलको रत्नचूडः साधर्मिकभक्त्या विमलं प्रणम्य प्राह- "मित्र ! सिद्ध मेऽद्य सर्वाभीष्टं यत् प्रतिपन्नस्त्वयाऽर्हद्-धर्मः / साधर्मिकेण सौहार्दै तत् स्वर्णसौरभप्रायं पुण्यप्राग्भारमन्तरेण नाऽऽप्यते / अन्यच्च धन्योऽसि त्वं, यच्चिन्तामणिलाभेऽप्यनुत्सिक्तमनाः, साम्प्रतं जातिस्मृत्या जिनधर्ममासाद्याऽप्रमेयां मुदमावहसि ! मूढास्तु स्त्रीधन-राज्यादि लब्ध्वा हृष्यन्ति, ये च त्वादृशा धीरपुमांसस्ते तु धर्ममेव बहुमन्यन्ते / " बुधाचार्यस्वरूपम् / लब्धिस्वरूपम् / _ विमलः प्राह- "मित्र ! इदानीं मे संसारस्वरूपं किम्पाकविपाकप्रायं प्रतिभाति / तदद्यैव संयममाद्रिये, परम् अविज्ञात-धर्मतत्त्वौ मम पितरौ नाऽनुमन्येते, ततो यथाकथमपि तौ प्रतिबुद्धयेते तर्हि सिद्धयति मे समीहितम् / रत्नचूडोऽवक्- "मित्र ! यदि कथञ्चित् कुतश्चिद् बुधनामाचार्याः समायान्ति, तदा ते बोधयन्ति ते पितरौ / दृष्टपूर्वाऽस्ति मे तेषामचिन्त्यशक्तिः।" विमलः प्राह- "मित्र ! भवता व दृष्टास्ते बुधाचार्याः ?" रत्नचूडः प्राह- "मित्र! गताऽष्टम्यामत्रैव प्रासादे जिनवन्दनागतेन मया प्रासादद्वारे बहुमुनिमण्डलीपरिक्षिप्तः कृष्णाऽङ्गो विरूप-स्त्रिकोणशिरा गलन्नेत्रो नतनासिकः प्रलम्बग्रीवोदरो
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/59ff112d37cd82be56855dcb299d4a4576449426f80ee126af966efaf3d15739.jpg)
Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146