Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 79
________________ श्री हंसविजयविरचिते विमलस्योपकारः कथितः पत्युः पुरः, तेनाऽपि हृष्टेन विमलं प्रत्युक्तं- "अहो अकारणबन्धो! त्वया मत्-प्रिया दुष्टात् रक्षिता समाश्वासिता च, ततो बहूपकृतं मयि ततः समादिश किमपि कृत्यं यत्-प्रत्युपकारकरणेन किञ्चिदहमप्यनृणः स्यामिति'' तेनोक्ते- विमल: प्राह- "अहो मित्र! त्वया स्वबलेन जितौ विपक्षौ, तत्र कोऽहमुपकर्ता ? परं त्वद्दर्शनादेव जाता मे सकलकार्यसिद्धिः / ततस्तोषय स्ववृत्तान्त-कथनेन मामिति / " अथ स प्राह- शृणु मित्र ! अस्मन्मूलवार्ता .. रत्नचूडवृत्तान्तम् / वैतादयस्य दक्षिणश्रेण्यां गगनशेखरपुरे मणिप्रभो राजा, कनकशिखा तत्-प्रिया। तयोः रत्नशेखरनामा एकः पुत्रो, रलशिखा-मणिशिंखाऽभिधे च द्वे पुत्र्यौ, तन्मध्ये रत्नशिखा मेघनादखेचरेण परिणीता, तस्याः पुत्रऽहं रत्नचूडनामा, मणिशिखा तु शितप्रभेण परिणीता, तस्या अचल-चपलाख्यौ द्वौ सुतौ, रत्नशेखररस्य रतिकान्ता पत्नी, तत् कुक्षिसम्भवा चूतमञ्जरीयं मे पत्नी / अथ बाल्ये तु अहं तथाऽचल-चपलौ चूतमञ्जरी च एवं सर्वेऽपि वयं रत्नशेखर-मातुलग्रहे एकत्र क्रीडामः / ____ अथैकश्चन्दन-नामा सिद्धपुत्रोऽष्टाङ्ग-निमित्तविद् जिनमताभिज्ञश्च रत्नशेखरनृपस्य बालमित्रमभूत् / तत् सङगाद् रत्नशेखरोऽपि श्रावकत्वं प्रपेदे / क्रमेण मम माता-पितरौ रत्नशिखा-मेघनादावपि तेन चन्दनेन जैनधर्मं प्रबोधितौ / ततोऽहमपि श्रावको जातः / अथैकदा चन्दनेन मदभिमुखमालोक्य मन्मातुलं प्रत्युक्तं- "अहो रत्नशेखर ! अयं ते भागिनेयो रत्नचूडः खेचर-चक्रवर्ती भावीति लक्ष्यते / " अत्राऽन्तरे मया विमलं प्रत्युक्तं "मित्र ! यत् त्वया सुलक्षणोऽयं पुमान् नूनं चक्रवर्ती भविष्यति इत्यादि यदुक्तं तत् सत्यं जातमिति पुनः रत्नचूड आह- "ततो रत्नशेखरेण चन्दनवचनादभ्युदयिनं जैनं च मां विज्ञाय स्वपुत्री चूतमञ्जरीयं मह्यं दत्ता / तद्व्यतिकरादचल-चपलौ मम मातृध्वस्रीयावसहनौ मनसि दूनौ, तदा प्रभृति मयि मत्सरं वहतः / परं चूतमञ्जरीमपहर्तुं मामुपद्रोतुं वाऽशक्तौ एकदा कालीनाम्नी दुष्टविद्यां साधयामातुः, सिद्धविद्यौ च तौ यावत् मया सहयोद्धमागच्छतस्तावन्मुखराभिध-दूतमुखेन तदागमनं विज्ञाय मयाऽचिन्तियदहो ! आभ्यां युध्यमानस्य मे मा भूत् मातृष्वस्त्रीयघातपातकमिति तदितोऽपसरामि तावदिति प्रियामादाया-ऽऽगतोऽहमत्र क्रीडानन्दने, इतस्तावपि कथञ्चित् मामत्राऽऽगतं विज्ञाय पश्चादायातौ, भवतो: पश्यतोरेवाऽचलेनाऽहं युद्धार्थमाकारितः क्रमान्मया विनिर्जितः, पलायितोऽपि पश्चाद् गत्वा निर्वीर्यांकृत्य मुक्तः / . अथ चपलेन चूतमञ्जरी हृता मा भूत् इति ससाध्वसो यावदहं प्रतिनिवृत्तस्तावच्चपलो

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146