Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 77
________________ अधिकारः - 3 संसारिजीवस्य माया-स्तेयसम्पर्कः / अथाऽगृहीतशङ्केतां सम्बोध्य संसारि-जीवो वक्ति-सदागमो भव्यपुरुषः प्रज्ञाविशला च त्रयोऽपि शृण्वन्ति / . . ___ श्रृणु अगृहीतसङ्केते ! पुण्योदयं सहायीकृत्याऽऽगतोऽहं मनुष्यगतिपुर्याम्, अथाऽस्ति वर्धमानपुरे स्वकीर्त्तिधवलितधरावलयो धवलो नाम नृपस्तत्पट्टराज्ञी कमलसुन्दरी, तयोः सुतो विमलकुमार इति यथार्थनामाऽस्ति, तत्रैव पुरे सोमवदेवव्यवहारी वसति, तस्य भार्या कनकसुन्दरी तस्याः कुक्षौ पुत्रत्वेन भवितव्यतयाऽवतारितोऽहं, समये जातश्च पुण्योदयसहितः / पित्रा जन्मोत्सवं विधाय वामदेव इति मदभिधा चक्रे / क्रमेण मातृपित्रादिभिर्लाल्यमानो वर्द्ध। - एकदा श्यामवर्णी द्वौ पुमांसौ वक्राङ्गी चञ्चला चैका स्त्री, एवं ते त्रयोऽपि मया दृष्टाः / तन्मध्यादेकेन समालिङ्ग्य भाषितोऽहं- "मित्र ! स्मरसि मां?".मयोक्तं- “नाऽहं स्मरामि / तदा तेनोक्तं- "असंव्यवहार-पुरादारभ्य यत्र यत्र स्थाने चिंक्रीडिथ तत्र तत्राहमप्यलक्षित इव तव सहैवाऽभूवम् / रिपुदारणभवे तु प्रकट एव मृषावाद-नामा तव सखाऽभूवम् / तदा त्वं मयि परमासक्तोऽभूः, एकदा मच्छक्ति-रञ्जितेन त्वया मे पृष्टं शक्तिप्राप्तिनिमित्तं, तदा मया रागकेशरिसुता मम प्रतिपन्न-भगिनी मायाऽभिधा, तत्सकाशात् शिक्षितोऽहं, समये त्वामपि तां दर्शयिष्ये इति यदुक्तमभूत्, तत्- सत्यापनायैनां मायां, तथा एनं च स्तेयनामानं मल्लघुभ्रातरमादायाऽऽगतोऽस्मीति / " तदा मयोक्तं"अहो मित्र ! यद्यपि त्वां न लक्षयामि, तथापि त्वदालोकनान्मनो मे हृष्यतीति / जानामि ते परमसौहार्दै, ततस्तिष्ठ मदुपान्ते त्वं भ्रातृ-भगिनी युत" इति श्रुत्वा मृषावादेनोक्तं"साम्प्रतं तु माया-स्तेये त्वदन्तिके स्थास्यतः, तयोस्त्वया प्रणयपरेण भाव्यं, तेऽपि तव नाना-शक्तीर्दास्यतः / प्रस्तावे चाऽहमपि प्रकटिष्यामि / अधुना त्वन्तर्हितः स्थास्यामी" त्युक्त्वाऽन्तर्दधे / __ अथ माया-स्तेये समाश्लिष्य हृष्टोऽहं, ध्यातं चाऽहो ! मृषावादस्य प्रणयो, यदनन्तेनाऽपि कालेन तादृगेवाऽऽसीत्, कृतोऽनेन मयि महोपकारो मित्र-द्वय-दानेनेत्यादि /

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146