Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-३ . ततोऽहं मायानुभावाद् विश्वस्तान् मातृ-पित्रादीनपि वञ्चयामि, स्तेनवशाच्च यस्य तस्य यत् तत् चोरयामि / इत्थं कुलक्षणत्वात् स्वजनवर्गेऽवगणनास्पदं जातः / / रत्नचूडकथा . __अथ मन्मातुः कनकसुन्दर्याः कमलसुन्दर्या राज्या सह सख्यमभूत् / तत्-स्नेहाद् विमलकुमारेण सह मम मैत्री बभूव / यद्यप्यहं बहुशोऽपि तं वञ्चयामि, तथाऽप्यसौ परमसौजन्यपात्रं मयि परमप्रणयं धत्ते / क्रमेणावां द्वावपि सहाऽध्यायिनौ शिक्षितौ कलाकलापम् / अन्यदा कौतुकार्थिनौ विविधवृक्षोपशोभितं क्रीडानन्दनाभिधमुद्यानं प्राप्तौ, तत्र नाना-तरु-गुल्म-लतादि-शोभावलोकनपराभ्यां आवाभ्यां कश्चिदव्यक्त-मधुरध्वनिः शुश्रुवे / तदा मया विमलं प्रत्युक्तं- "मित्र ! किङ्किण्यादिशिञ्जितसन्निभी ध्वनिरयं, तन्नूनं वनसुषमा-समालोकन-कौतुकी कोऽपि किन्नरोऽमरो वाऽत्र क्वचिल्लता-कुञ्जान्तरादौ विहरन् भविष्यति / विलोकयामस्तावदिति" शब्दानुसारेण यावदावा कियन्ति पदानि गतौ, तावच्चक्रा-ऽङ्कश-च्छत्रादिलक्षणोपेतानि सिकतासु सद्यस्कांनि कस्यचित् पदानि दृष्ट्वा विमलेनोक्तं- "यदयं कोऽप्युत्तम-पुमान् सम्भाव्यते / अन्तरीक्ष-चारिणां सुराणां पदन्यासाऽभावात् / " इत्युक्त्वा यावदग्रे विलोकयावस्तावल्लता-गहने मिथुनमेकं सर्वाङ्गसुन्दरमालोक्य विमलः प्राह मित्र ! अयं पुमान् विशालवक्षा: प्रोन्नतांसः पद्मपत्राक्षः प्रलम्बबाहुः तनु-मध्य एवं सर्वाङ्ग-सुलक्षणः कश्चित् साक्षाच्चक्रवर्तीव भासते / इयमस्य दयिताऽपि करभोरु, पृथुनितम्बा सल्लक्षणाङ्कित-सर्वावयवा दृश्यते साक्षालक्ष्मीरिवेति। यावदावां वार्ता-परौ स्वस्तावद् गगनाध्वना द्वौ पुरुषौ लतागृहोपर्यायातौ / तयोरेकेन तिरस्कारपूर्वकं- "एहि रे पौरुषं वहसि चेत् तद् युध्यस्व मया सहेत्याकारितो मिथुनपुरुषः / सोऽपि लतागृहे प्रियां मुक्त्वा कोपकरालाक्षो धावितस्तदभिमुखं, तावद् द्वितीयपुरुषो लतागृहाऽन्तः स्त्रियं गृहीतुं धावितः / सा स्त्री ततः पलाय्य "अहो ! वीर ! रक्ष मां रक्ष मां" इति वदन्ती भयवेपमानाऽङ्गी विमलं शरणीचक्रे / तदा विमलस्य पुण्योदयमाहात्म्यात् वनदेवतया स्तम्भितोऽसौ दुष्टः / - अथ मिथुन-पुरुषेण विनिर्जितोऽन्यः पुमान् नष्टः, मिथुनपुरुषोऽपि तदनुगतः, तदा स स्तम्भितोऽपि तदनुयियासुर्मुक्तो वनदेवतया तयोः पृष्टे उद्योतः / एवं ते त्रयोऽपि दृष्टिपथमतीत्य गगनाऽध्वना गता दूरे, जाता भूयसी वेला / अथ चिरेणाऽपि नाऽगतो मे पतिस्तद्-दुष्टाभ्यां पराभूतो हतो वा मा स्म भूदिति दुःखार्ता सा स्त्री रोदिनुं लग्ना, विमलेन समाश्वासिता, तां तत्र निवेश्य यावद् विमलस्तत्-पत्यन्वेषणार्थं याति, तावत् ‘स पुमान् द्वावपि दुष्टौ विजित्य जिताहवोऽम्बरतलादवतीर्णः, हृष्टा च तद्-दयिता / तया
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a1fbb8806175366f10c42611632ffef02fff03a1b1ff77e7eb37ecca7da1e166.jpg)
Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146