Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 76
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 षिड्गैर्हस्ततालाभिर्नीयमानो नीतश्चक्रि-स्कन्धावारे / यः कश्चित्-चक्रिणा सह गर्वं करिष्यति, तस्येयं गतिर्भवित्रीत्युद्धोषणा-पूर्वकं सर्वत्र परिभ्राम्य राजपुरुषैर्मुद्गरप्रहारादि-यातनाशतैर्विडम्ब्य पञ्चत्वं प्रापितः / / रिपुदारणस्य नरकादिगतौ भ्रमणम् / .. हे अगृहीतसङ्केते ! सोऽहं संसारि-जीवो रिपुदारणभवाच्च्युत्वा पापिपञ्जरपुरे महातमःप्रभाख्ये पाटके नारकत्वेनोत्पन्नः / तत्र मया यानि यानि दुःखानि सोढानि तानि संस्मार्य संस्मार्य अद्याऽप्युत्कम्पं धत्ते मे मनः। जानाति च भगवानयं सदागमस्तानि / अथ त्रयस्त्रिंशत्-सागरान्ते तत उद्धृत्य भवितव्यतया नव नव गुटिका प्रयोगेण नव नव वेषान् ग्राहयित्वा प्रायोऽसंव्यवहारपुरवर्जं सर्वेषु स्थानेषु भ्रामितोऽहम्, तेषु कुत्रचिच्छेदन-भेदनादिभिः, कुत्रचिद् यन्त्र-पीलनाद्यैः, कुत्रचिच्च क्षुत्-तृट्शीतोष्णाद्यैः क्वचिन्-मौर्येण, क्वचिद् दारिद्येण। एवं हीनजाति-हीनाङ्ग-स्वजनवियोग-दासत्व-दौर्भाग्य-कुरूपत्वादि-नाना-दुःखैः नाना-भवेषु तया भृशं विडम्बितः। इत्थं अनन्तं कालं विडम्ब्य विडम्ब्य श्रान्ता सती किञ्चित् प्रसादं विधायाऽन्यदा मामुवाच- "हे आर्यपुत्र ! त्वया बहूनि दुःखान्यनुभूतानि, तदेनं पुण्योदयं सखायं गृहीत्वेदानीं याहि मानवावासपुरमिति" तद्वचः प्रतिपन्नं मया। इति मानाऽ-नृत-रसना-मद-चौर्य-दुरोदरादि-सङ्गोत्थं श्रुत्वा फलं, न सक्तिस्तेषु विधेया - कदापि बुधैः / इत्युपमिति-कथोद्धारे .. . शैलराज-मषावाद-मद्यपान-मिथ्याभिमान-धनगर्वगणिकागमन-द्यूतक्रीड़ा-ऽऽखटेक-विकथाऽऽसक्त्यादि-विपाक-दर्शनो द्वितीयोऽ-धिकारः // 2 //

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146