________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 षिड्गैर्हस्ततालाभिर्नीयमानो नीतश्चक्रि-स्कन्धावारे / यः कश्चित्-चक्रिणा सह गर्वं करिष्यति, तस्येयं गतिर्भवित्रीत्युद्धोषणा-पूर्वकं सर्वत्र परिभ्राम्य राजपुरुषैर्मुद्गरप्रहारादि-यातनाशतैर्विडम्ब्य पञ्चत्वं प्रापितः / / रिपुदारणस्य नरकादिगतौ भ्रमणम् / .. हे अगृहीतसङ्केते ! सोऽहं संसारि-जीवो रिपुदारणभवाच्च्युत्वा पापिपञ्जरपुरे महातमःप्रभाख्ये पाटके नारकत्वेनोत्पन्नः / तत्र मया यानि यानि दुःखानि सोढानि तानि संस्मार्य संस्मार्य अद्याऽप्युत्कम्पं धत्ते मे मनः। जानाति च भगवानयं सदागमस्तानि / अथ त्रयस्त्रिंशत्-सागरान्ते तत उद्धृत्य भवितव्यतया नव नव गुटिका प्रयोगेण नव नव वेषान् ग्राहयित्वा प्रायोऽसंव्यवहारपुरवर्जं सर्वेषु स्थानेषु भ्रामितोऽहम्, तेषु कुत्रचिच्छेदन-भेदनादिभिः, कुत्रचिद् यन्त्र-पीलनाद्यैः, कुत्रचिच्च क्षुत्-तृट्शीतोष्णाद्यैः क्वचिन्-मौर्येण, क्वचिद् दारिद्येण। एवं हीनजाति-हीनाङ्ग-स्वजनवियोग-दासत्व-दौर्भाग्य-कुरूपत्वादि-नाना-दुःखैः नाना-भवेषु तया भृशं विडम्बितः। इत्थं अनन्तं कालं विडम्ब्य विडम्ब्य श्रान्ता सती किञ्चित् प्रसादं विधायाऽन्यदा मामुवाच- "हे आर्यपुत्र ! त्वया बहूनि दुःखान्यनुभूतानि, तदेनं पुण्योदयं सखायं गृहीत्वेदानीं याहि मानवावासपुरमिति" तद्वचः प्रतिपन्नं मया। इति मानाऽ-नृत-रसना-मद-चौर्य-दुरोदरादि-सङ्गोत्थं श्रुत्वा फलं, न सक्तिस्तेषु विधेया - कदापि बुधैः / इत्युपमिति-कथोद्धारे .. . शैलराज-मषावाद-मद्यपान-मिथ्याभिमान-धनगर्वगणिकागमन-द्यूतक्रीड़ा-ऽऽखटेक-विकथाऽऽसक्त्यादि-विपाक-दर्शनो द्वितीयोऽ-धिकारः // 2 //