Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 57 रसनालौल्यात् जडस्य दुर्दशां दृष्टवा विचक्षणस्य दीक्षास्वीकारः / तदाकर्ण्य विचक्षणो विशेषात् रसना-विषयं ममत्वं तत्याज / अथ जडस्तु लोलता-प्रेरितो मद्य-मांसादिभिर्बहुधा रसनां पोषयन्नास्ते / ___अथाऽन्यदा जडः उरभ्र-भ्रान्त्या वाऽपि प्रसुप्तं पशुपालं बाणेन जघान, समीपमागतः सन् पुरुषं हतं विज्ञाय मनसि दध्यौ- 'यदहो ! मया नानामिषानि रसनातुष्टये भक्षितानि, परं मनुष्यमांसं तु कदापि न भक्षितं, तदद्य मनुष्य-सम्बन्धिमहामांसेन रसनां तर्पयामि' इति विचिन्त्य भक्षितं तेन पुशपालमांसं, जाता च बलवती लोलता, तद्वशात् प्रत्यहं महामांसभक्षणलोलुपोऽसौ पौराणां शिशून्यपहत्याऽपहत्य भक्षयामास / एकदा रात्रौ शूरनाम्नः क्षत्रियस्य गृहमध्ये प्रविश्य, तस्य स्तनन्धयं पुत्रमादाय यावत् निर्याति तावजागरितेन शूरेण दृढं बद्ध्वा विडम्बना-शतै शं विडम्बितः, प्रभाते सर्वलोकैतिं जडस्य तद्-दुश्चेष्टितम् / / . अथ विचक्षणस्तां भ्रातुरपभ्राजनां विडम्बनां च वीक्ष्य लजितोऽचिन्तयत् / 'अहह! जडेन दुष्टस्त्रिया रसनायाः पारवश्यात् अस्माकं कुलं कलङ्कितं, तदधमकुलो द्भावाया एतस्या दुष्टस्त्रियास्त्याग एव वरमिति / ततः स्वपितरं शुभोदयं चारुतां मातरं चाऽऽपृच्छ्य बुद्धिं प्रकर्ष विमर्श च सहाऽऽदाय विवेकशैलस्याऽप्रमत्तता-सानुस्थं जैनपुरमागत्य श्रीगुणधरसूरेरुपान्ते दीक्षां जग्राह / तदा माता-पितरावपि सहागतौ / राजन् ! सोऽहं विचक्षणः क्रमेण गुरुसेवां कुर्वाण: शिक्षितः सकलं साध्वाचारं, कृता चाऽनेकतपोभी रसनाऽकिञ्चित्करी, एवं कियत्कालातिक्रमे मां गीतार्थं विज्ञाय श्रीगुरुभिः सूरिपदं दत्तं, कृतश्च मन्निष्ठः श्रमणसङ्घः, क्रमेण विहरन्निहागममित्युक्तं ते मद्-दीक्षाकारणम् / - रिपुदारणं राज्ये निवेश्य नरवाहनस्य दीक्षाग्रहणम् / अथैवं नानोपदेशमयं विचक्षणसूरि-चरितमाकर्ण्य प्रबुद्धचेता नरवाहननृपः प्राञ्जलि गुरुं प्रत्याह- "स्वामिन्! प्रबोधितोऽहं प्रमाद-विषविलुप्तचेतनस्त्वया स्वचरिता-ऽमृतपानेन, सम्प्रति कृतार्थय मां भगवद्-दीक्षा-प्रदानेनेति'' गुरुभिस्तस्य योग्यतां मत्वा "यथासुखमिति" तद्वचः प्रतिपेदे / अथाऽगृहीतसङ्केते ! तदवसरे मां तथाविधं दुःस्थितं वीक्ष्य मम पुण्योदयो लजितः किञ्चित् समासन्नः समजनि, तदनुभावाद् राज्ञा राज्यप्रदानचिन्तया निर्गुणोऽप्यहं स्मारितः, तदैव तत्रोपविष्टं दीनवदनं मां वीक्ष्य जातस्नेहः पिता स्वोत्सङ्गे निवेश्य गुरुं पप्रच्छ- "स्वामिन् ! रिपदारणोऽयं आबाल्या-देव स्तब्धचित्तः स्वदोषादेव म्रियमाणे स्वजननी-भार्येऽनेन
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d26ad0f907e36807dbc4e9915d90808a0a75ec19e6a5859c4da81f48fef6545e.jpg)
Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146