Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 75
________________ 58 पण्डित श्री हंसरत्नविरचिते' दृष्ट्वाऽप्युपेक्षिते / कथ मस्मिन्नीदृशी. निघृणतेति?' गुरुराह- "राजन्! यद्यप्ययं त्वत्कुलोद्भवः प्रकृतिसुन्दर-स्तथापि शैलराज-मृषावादाख्यौ अस्य परमसखायौ स्तस्तद्वशादयमपि निस्त्रिंशो जातः पुनस्तत्-पापमित्रत्यागोपाये पृष्टे गुरुः प्राह"राजन्! उज्वलमानसाख्य-पुरे शुद्धाभिप्रायनृपस्य सौजन्यता शिष्टता चेति द्वे पत्न्यौ, . तयोः कुक्षिजाते क्रमेण नम्रतासत्यताभिधे द्वे कन्ये यद्ययं रिपुदारणस्ते कन्ये परिणेष्यति, तदा शैलराज-मृषावादौ त्यक्ष्यतीति / परं तत् तु कालान्तरे भावि साम्प्रतं त्वलं तच्चिन्तया" इत्याकर्ण्य मामयोग्यं मत्वाऽपि पुत्रस्नेहाद् राज्ये निवेश्य स्वयं नरवाहननृपो विचक्षणसूरिपार्श्वे व्रतमाददे / क्रमाद् विजहार गुरुभिः सहाऽन्यत्र महीपीठे / अभिमान-मृषावादसंयुतस्य रिपुदारणस्य चक्रिणा संघर्षः मरणं च / . ___ अथाऽहं राज्यं लब्ध्वा समस्तं जगत् तृणवद् गणयामि, मिथ्या स्वप्रशंसां करोमि, स्वेच्छया मिथ्या जल्पामि, पुष्टौ पुनः शैलराज-मृषावादौ / इत्थं पुण्योदयप्रसादात् राज्यसुखमनुभवतो मे गतः कियान् कालः / अत्राऽन्तरे तपन-नामा चक्रवर्ती दिग्विजयार्थं निर्गतः / सिद्धार्थपुराभ्यर्णमायातस्तदा प्रधानाधैर्विज्ञप्तोऽहं यत् सर्वोपरिवर्ती चक्रवर्त्यसौ, तत्प्राभृतादि लात्वा, सन्मुखं गत्वा पर्युपास्यो भवद्भिर्यथा स्वराज्ये कुशलं स्यादिति' श्रुत्वा यावदहं तदभिमुखं गन्तुमिच्छामि तावत् शैलराजेन स्तब्धचित्तविलेपनं मे हृदये दत्तं, तद्-वशाद् गर्वाध्मातेन मयोक्तं- "कियन्-मात्रोऽयं तपनश्चक्री मद्-भुजपराक्रमाणां पुरतः? तन्न यामो वयमेतत् सेवार्थं,' पुनस्तैरतिनिर्बन्धकृते मृषावादबलात् मयोक्तं- "प्रथमतो यात यूयं चक्रिसेवार्थ, तदनु वयमप्यागमिष्याम" इति / ततस्ते प्रधानादयः कारणिका भटसमुदायमादाय च चक्रयन्तिके गत्वा बहुद्रव्याधुपदीकृत्य चक्रिणं प्रणेमुः / चक्रिणा च कुशलप्रश्नपूर्वकं मदनागमकारणं पृष्टं, तैरुक्तं- "स्वामिन् ! अस्मन्नृपो देवपादसपर्यासमुत्सुकोऽस्मदनुपदमेवाऽऽयाति / वयं तु पुरतः प्रेषिताः स्म इति / " अथ तैः प्रधानाद्यैः पुनर्ममाकारणार्थं ते प्रेषिते, शैलराजप्रेरितेन मयोक्तं- “रे रे अधमा ! "यूयं ममोपरि भूत्वा कस्यादेशात् चक्रिसमीपे गताः ? किं करिष्यत्यस्मान् चक्री ? नाऽऽगमिष्यामो वयं तु" इत्यादि श्रुत्वा प्रतिनिवृत्तेन दूतेन गत्वा प्रधानादीन् प्रत्युक्तं, तेऽपि तच्छ्रुत्वा भीषणचित्ता बभूवुः / अथैतत् सर्वं मम गर्व-दुर्विलसितं प्रच्छन्ननियुक्त-चार द्वारा विज्ञाय चक्रिणा योगेश्वर नामा मान्त्रिकः सिद्धार्थपुरे प्रेषितः / तदवसरे पलायितं मे पुण्योदयेन / अथ तेन मान्त्रिकेण मन्त्रयोगशक्त्या विकलीकृतोऽहं विवसनो विकीर्णकेशः पांशुपूर्णसिराः स्थाने स्थाने चत्वरे चत्वरे

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146