Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 46 . पण्डित श्री हंसरत्नविरचिते भवचक्र-नगरं, स्तोकानि चावयोरवधिदिनानि, . तदेहि यावो विवेकपर्वतं, तच्छिखरमारुह्य पश्यावो युगपदेव समस्तं भवचक्रचरितं, विवेकशिखरस्थितानां हि सकलं भवचक्र-स्वरूपं दृष्टि-गोचरीभवतीत्यारूढौ द्वावपि विवेकाद्रिशृङ्गं पश्यतो भवचक्रस्वरूपम् / .चूतव्यसनकता दर्दशा, शिकार-मांसभक्षणदोषाः / . अत्राऽन्तरे कश्चिदेकः पुमान् भयवेपमान-गात्रो विवसनः खटिका-धवल-हस्त: पिशाच इव क्षुत्-क्षाम-कुक्षी दीनवदनो विकीर्णकेशस्तरलितदृशा दिशः पश्यन् कैश्चिन्नरैर्वेष्टितो- दृक्पथमागतः, तदा प्रकर्षण- "कोऽसाविति पृष्टे विमर्शः प्राह"कुबेर-सार्थवाहस्य महाधनिनः पुत्रोऽयं धनेश्वरनामा द्यूताद्यासक्तो लोकैः कपोत इव यथार्थकृताभिधो व्यसनापलक्षणात् पित्रा बहिष्कृतः, शतशश्चौर्योद्यपराधेऽपि राज्ञा रासभरोहणादिभिर्विडम्ब्य वणिक्पुत्र इति जीवन्मुक्तोऽद्य रात्रौ शिरः प्रतिज्ञाय क्रीडन् द्यूते पराजितो द्यूतकारैरेभिः सर्वैः सम्भूय शिरश्छेदार्थं वेष्टितोऽस्ति' इत्या-कर्य प्रकर्षोऽवोचत्- "मातुल ! यदित्थं धनवैभवादि-क्षयकरं प्राणापहाराद्यनर्थहेतु द्यूतं पश्यन्ति तर्खेते लोकाः कथमेतदाचरन्ति ?" विमर्श आह- मोहराजेन स्वशक्त्याऽन्धीकृताः पश्यन्तोऽपि न पश्यन्ति / ये तु मोहद्यपराभूताः सन्ति ते. तु दूरत एव द्यूतं त्यजन्ति, इत्यादि-वार्ताऽन्तरे पुनः प्रकर्षेण पृष्टं- "मातुल ! कोऽयं कश्चिदश्वारूढोऽटव्यामाकृष्टाऽसिः शृगालमनुधावति ? किमर्थमसौ भीष्मग्रीष्मातपे क्षुत्-तृषाऽऽकुलिताङ्गोऽटव्यां पर्यटति ?" विमर्शः प्राह- "वत्स ! अयं ललितपुराधिपो ललनंनामाऽति-मृगायाऽऽसक्तोऽहर्निशं तत्परतया विस्मारितसकल-राज्यकार्यः प्रधानादिभिर्बहुशो निषिद्धोऽपि मृगयाममुञ्चन् राज्याऽनुचितोऽयमिति कृत्वा देशात् निष्कासितः स्थापितश्चैतत् पदेऽस्य पुत्रः, सोऽयं ललनो वने क्षुधा तृषा भृशं बाधितोऽपि मांसलोलुपतयाऽनिशं पर्यटन्नास्ते / इहाऽपि स्वजनधनादिभ्रष्टः परत्राऽपि च निरयादिगतिं लप्स्यते / " यावत् मातुल-भागिनेयाविति वार्ता कुरुतस्तावदसौ शृगालन्यस्तदृष्टिरश्ववेगादलक्षित-भूमिवैषम्योऽगाधगोंदरे सतुरगः सहसा पपात क्षणात् मृतश्च / तद् विलोक्य विमर्श आह- "पश्य वत्स ! आखेटकफलं, ततः सद्भिः साक्षाद् दुष्टोदक विज्ञाय वर्जितव्यं मांसभक्षणं पापर्द्धिकरणं च / विकथा फलम् / ____ अथैतदवसरे किञ्चित् पुमांसं यमकिङ्करप्रायै राजपुरुषैर्जिह्वामुत्पाट्य तप्तं त्रपु पाय्यमानं विलोक्य प्रकर्षोऽपृच्छत्- "मातुल! कोऽयं ? कोवाऽस्याऽपराधो भविष्यति?
Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146