Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 42 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 यथाक्रममधिकाधिकं दुःखमित्येतद् दुःखं निर्णेतं केवलं केवल्येव प्रभस्तदेवं समस्तोऽपि भवचक्रवास्तव्यजनोऽकृतसन्तोष-शरणो मोहराजेन पीडितोऽस्ति इति / जरा-रोग-मृत्यु-दुर्जनता-कुरूपता-दरिद्रता-दुर्भगतास्वरूपम् / / अत्रान्तरे भवचक्रप्रसर्पिणी: काश्चित् सप्त स्त्रीविलोक्य प्रकर्षेण तत्स्वरूपं पृष्टो विमर्श आह- "वत्स ! जरा-रुजा-मृति-दुर्जनता-कुरूपता-दरिद्रता-दुर्भगताख्या: सप्तैताः स्त्रियो यथासम्भवं भवचक्रवास्तव्यजनान् समाश्रूिष्य स्व-स्व-विपाकान् दर्शयन्ति, तद्यथा-कालपिरणत्याज्ञया प्रथमा स्त्री जराख्या तारुण्यमदोद्धतानपि प्राणिनो विजित्य गलितपलिताङ्गान् प्रक्षीणसर्वेन्द्रियबलांश्च करोति / तथाऽसातावेदनीय-निर्देशात् द्वितीया रुजाऽभिधा स्त्री बल-बुद्धयादि-भ्रंशं वात-पित्त-कफादिविकारं च करोति। ज्वरा-ऽतीसार-कुष्ट-प्रमेह-शूल-च्छईि-भ्रम-श्वास-कास- कण्डूजलोदरादयोऽस्याः परिवारस्तेन सह सम्भूय नीरोगतां हत्वा जनान् पीडयति / तृतीया मृति-नाम्नी एषा तु आयुःकर्मणः क्षये विषा-ऽग्नि-शस्त्रोदक-पर्वतादिपाताऽऽकस्मिकभयांदिभिः सम्भवति / इयं स्त्रीत्वेऽपि एकाकिनी शक्र-चक्र्यादीन् महोजसोऽपि निपातयति / युव-बाल-वृद्ध-सबला-ऽबल-नृप-वराक-पण्डित-मूर्खादिषु सर्वेषु तुल्य-प्रचारा, त्रिभुवनेऽप्यकुण्ठित-विक्रमा धनस्वजनादिसर्वं परित्याज्य पुण्यपापान्यतर-सम्बलान् प्राणिनः परलोके नयति, दुर्जनताख्या चतुर्थी स्त्रीयं पापोदयात् संभूता प्राणिनां मत्सरेा-ऽसूया-मिथ्याकैतव-विश्वस्तवंचन-कृतघ्नताद्य-पलक्षणानि करोति, पुण्योदयजनितं सौजन्यं च विनिहन्ति / पञ्चमी कुरूपता दुष्टनामकर्मोदयनियुक्तैषा प्राणिनोऽन्ध-काण-खलति-कुणि-कुब्ज-वामनावनायदि हीनाधिकाङ्गान् विरूपान् वा विधत्ते / षष्ठी दरिद्रता-भिधा अन्तरायनृपादिष्टैषा द्यूतादिव्यसन-जला-ऽग्नि-चौरादि-निमित्तैर्धनक्षये प्रादु-र्भवंति / दीनता मूढता प्रायो बह्वपत्यता बह्वशिता चित्तवैकल्यम् अनुद्यमम् इत्या-दयोऽस्याः परिवारस्तेन मिलिता पुण्योदयजनितमैश्वर्यं निहत्य प्राणिनः पीडयति / सप्तमी दुर्भगता इयमपि दुष्टनामकर्मनृपादिष्टा पुण्योदयदं सौभाग्यं निवार्य प्राणिनो दुर्भगान् सर्वलोकाप्रियान् करोति। इत्येताः सप्त स्त्रियो विश्वव्यापिन्यो यथासम्भवं सर्वलोकान् पीडयन्ति / यद्यपि सामान्येन कर्मपरिणाम-कालपरिणति-स्वभाव-लोकस्थिति-भवितव्यतादिभिः कार्यजातं निष्पद्यते, तथापि विशेषापेक्षया एता अपि स्व-स्व-विपाकानां हेतुभूताः सन्त्येव तथा निश्चयनयापेक्षया यद्यप्यप्रतीकारा एतास्तथापि व्यवहारनयमाश्रित्य एतत्प्रतीकारास्तपःप्रभृतयः सन्त्येव नयद्वयाधीनं हि सर्वज्ञदर्शनं प्राय: सर्वोऽपि जनो व्यवहारमवलम्ब्य
Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146